SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके ८० ततो मधुतिलघृतादिमिश्रमन्नमादाय समाचाराद्दीर्घवर्तुलं पिण्डं निर्माय मध्यन्नबलिं च निर्माय वामं जानु निपात्य सतिलकुशजलयुतं पिण्डमादाय अग्रेहामुक गोत्रामुकप्रेत ( गोत्रे प्रेते ) सपिण्डीकरणश्राद्धे एष पिण्डो मद्दत्तस्वोपतिष्ठताम् इति पिण्डं दत्त्वा (१) तिलजलकुशमादाय अहामुकगोत्राकप्रेत ( गोत्रे प्रेते ) सपिण्डीकरणश्राद्धे पिण्डे प्रत्यवनेजनं तवोपतिष्ठताम् इति प्रत्यवनेजनं दत्त्वा पिण्डम् 'एष गन्धस्तत्रोपतिष्ठताम्' इत्यादिप्रयोगेण गन्धादिभिरभ्यर्च्य मध्यन्नबलिं च समर्प्य जलादिकमादाय अद्येहामुक गोत्रामुकप्रेत ( गोत्रे प्रेते ) सपिण्डीकरणश्राद्धे इमानि गन्धाक्षतभृङ्गराजपत्रोर्णा सूत्रत्रासोद्रव्यादीनि मद्दत्तानि तवोप० । अधेह अमुकगोत्रस्य अमुकप्रेतस्य ( गोत्रायाः प्रेताया : ) सपिण्डीकरणश्राद्धे इदमन्नोदकादि यद्दत्तं तत्ते उपतिष्ठताम् । सकुशजलदक्षिणां हस्ते गृहीत्वा अद्येहामुकगोत्रस्यामुकप्रेतस्य ( गोत्रायाः प्रेताया : ) प्रेतत्यविमुक्तयर्थं कृतस्य सपिण्डीकर - णान्तर्गतैकोद्दिष्टश्राद्धस्य साङ्गतासिद्धये इदं रजतं तन्निष्क्रयद्रव्यं वा ब्राह्मगाय यहीयते तत्तत्रोपति० इति दक्षिणां दत्त्वा सव्येनाचम्य प्रेतपिण्डं गृहीत्वा पंचगव्येनाभिषिक्तः पितृमण्डलं गच्छेत् । ततः प्रेतपिण्डं शुचिस्थले पत्रावल्यां निधाय प्रेतपित्रादिमण्डले विप्रोच्छिष्टसन्निधौ किञ्चिदवकाशं त्यक्त्वा अपसव्येन सैकतीं वेदिं कल्पयित्वा गोमयोदकेनोपलिप्य ॐ अपहता असुरा रक्षासि वेदिषदः इति (०सं० २।२६) रेखां कृत्वा - ( १ ) अत्र यद्यपि " प्रेताय पिण्डमेकं पूष्णीं निरुप्य त्रीन् पितृभ्य' पार्वणवद्दत्वा प्रेतपिण्डं त्रिधा विभज्य पितृपिण्डेषु विध्वादधाति मधुत्राता इति तिसृभिः "संगच्छव्वम्” इति द्वाभ्यामनुनन्त्र्य शेषं पार्वणवत् कुर्यात् स्वस्तीति वाचयित्वा विसर्जयेत्” इति आश्वलायनगृह्यपरिशिष्टे प्रेताय पिण्डदानं विधाय अनन्तरं पितृभ्यः पिण्डदानं वेधाय अनन्तरं प्रेतपिण्डस्य त्रिधाविभागपूर्वकं पितृपिण्डेषु आधानं विहितं, न तु तपिण्डेषु आधानं विहितं न तु प्रेतपिण्डे प्रत्यवनेजनपूजनादिकस्य कालो निर्दिष्टः, गरुडा विहितस्य पिण्डपुजनादेः कालाङ्क्षाद्यामत्यत्र दृष्टस्य पिण्डदानानन्तरस्य प्रत्यवनेजनादात्रत्राप्याश्रयगं युक्तम् । एवं च परिशिष्टे पिण्डदानं तदुत्तराङ्गसर्वकर्मोपलक्षणमिति प्रत्यवनेजनादिकं दक्षिणादानान्तं सर्वमत्र प्रेतकर्म निर्दिष्टम् इति बोध्यम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy