SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सण्डिकरणश्राद्धप्रयोगः । ७६ शर्करागव्यदुग्धाज्ययुतमन्नं ताम्रादिपात्रे कृत्वा कर्मपात्रोदकमग्नौकरणशेषं च संमिश्यापसव्येन त्रीन् पिण्डान् निर्माय लेपभागं च निर्माय शेषेण (१) नैऋत्यां दिशि विकिरदानम् । एकं कुशं भूमौ संस्थाप्य द्विगुणकुशमा दाय -- असंस्कृतप्रमीतानां त्यागिनां कुलभागिनाम् | भागधेयानां दर्भेषु विकिरासनम् ॥ इत्यासनं दत्त्वा तिलमोटकजलयुतमन्नमादायदिग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ येषां न पचते माता येषां न पचते पिता । -S उच्छिष्टं ये च कान्ति तेभ्योऽन्नं दत्तमक्षयम् ॥ इत्यन्नं विकीर्य आचाराद्गन्धपुष्पाक्षतैः पूजयेत् । ततो हस्तौ पादौ प्रक्षाल्य सव्येनाचम्य श्राद्धदेशं गत्वा (२) पुनराचामेत् । तत: ( ३ ) पितृपूर्वं चुलुकदानं कृत्वा गायत्रीं " मधुव्वाता" इत्यादिऋक्त्रयं च पूर्ववज्जपेत् । ततः प्रेतमण्डलं गत्वाऽपसव्येन ब्राह्मणं स्वदितमिति पृच्छेतु । सुस्वदितमिति प्रतिव० । ततः पञ्चगव्येनाभिषिक्तो वैश्वदेविकं मण्डलं पितृमण्डलं च गत्वा सव्येन भो ब्राह्मणा अस्मिन् पाकमध्ये यत्किञ्चिद्रोचते तद् गृह्यताम्, “तृप्ताः स्थ" इति ब्रूयात् । ' तृप्ताः स्मः' इति प्रत्युक्तिः । ततः प्रेतमण्डलं गत्वा अपसव्येन प्रेतविप्रोच्छिष्टसन्निधौ सैकतीं वेदि निर्माय आसनार्थे कुशानास्तीर्य तिलमोटकजलमादाय अहामुक गोत्रामुकप्रेत ( गोत्रे प्रेते ) सपिण्डीकरणश्राद्धे पिण्डावनेजनं तवोपतिष्ठतामिति । (१) यजमानस्य दासादीनुद्दिश्य द्विजसत्तम । तस्मादन्नं त्यजेद् भूमौ वामभागेतु पैतृके ॥ इति मि० श्राद्धकारिकायां पितृवामभागे विधानात् नैर्ऋत्यां फलति । ( २ ) ततः प्रक्षाल्य हस्तौ च द्विराचम्य हरिं स्मरेत् । इति नि० ब्राह्मोक्तेः । (३) “उदमुखेष्वाचमनमादौ दद्यात् ततः प्राङ्मुखेषु" इति नि० विष्णुस्मृतेः, "विश्वेदेव निविष्टानां चरमं हस्तधावनम् ।” इति शातातपस्मृतेश्च चुलुकदानस्य पितृपूर्वत्वम् |
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy