SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धप्रयोगः । ८१ ॐ ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान् लोकात्मगुदात्यस्मात् || ( य० सं० २।३० ) इत्युल्मुकं प्रदक्षिणं भ्रामयित्वोदकं स्पृष्ट्वाऽवनेजनम् । सतिलजलमो - टकमादाय अद्येहामुकगोत्र प्रेत पित: अमुकशर्मन् वसुस्वरूप ( अमुकगोत्रे प्रेताश्व अमुकदेवि वसुस्वरूपे ) सपिण्डीकरणश्राद्धे पिण्डासने अवनिव | मुकगोत्र प्रेत पितामहामुकशर्मन् रुद्रस्वरूप (अमुकगोत्रे प्रेतावृद्धश्व अमुकदेवि रुद्रस्वरूपे ) सपिण्डीकरणश्राद्धे पिण्डासने अवनि | अहामुकगोत्र प्रेत प्रपितामहामुकशर्मन्नादित्यस्वरूप ( अमुकगोत्रे प्रेतावृद्धतरश्वश्रु अमुकदेवि आदित्यस्वरूपे ) सपिण्डीकरणश्राद्धे पिण्डासने अवनेनिक्ष्व इत्यवनेजनं दत्त्वोपमूललून कुशानास्तीर्य सव्येन ईशानादिपदस्मरणम् ईशान विष्णु कमलासनकार्तिकेयवह्नित्रयार्करजनीशगणेश्वराणाम् | क्रोनामरेज्यकलशोद्भवकाश्यपानां पादान्नमामि शिरसा पितृमुक्तिहेतो:- इति ।। ततो भो ब्राह्मणा युष्मदनुज्ञया पिण्डप्रदानमहं करिष्य इति पृष्ट्वा कुरुष्वेत्यनुज्ञातः गङ्गागया कुरुक्षेत्रादिपुण्यतीर्थानि स्मृत्वाऽपसव्येन वामं जानु निपात्य पिण्डे पितृस्वरूपं ध्यात्वा सतिलजलमोटकयुतं पिण्डमा - दाय अद्येहामुकगोत्र प्रेतपित: अमुकशर्मन् वसुस्वरूप ( अमुकगोत्रे प्रेताश्वश्रु अमुकदेवि वसुस्वरूपे ) सपिण्डीकरणश्राद्धे एषोऽन्नपि डोऽमृतस्वरूपो मद्दत्तस्तेऽस्तु । इति रेखायां पिण्डं दवा - इयं भूमिर्गयातुल्याइदमुदकं गाङ्गं ( गङ्गाजलतुल्यम् ) अमुकगोत्राय प्रेतपित्रेऽमुकशर्मणे वसुखरूपाय ( अमुकगोत्रायै प्रेताश्वश्वै श्रमुकदेव्यै वसुस्वरूपायै ) इति पिण्डे जलधारां दत्त्वा पूर्ववत् द्वितीयं पिण्डं गृहीत्वा अद्येहामुकगोत्र प्रेतपितामहामुकशर्मन् रुद्रस्वरूप ( अमुकगोत्रे प्रेतावृद्धश्वश्रु अमुकदेवि रुद्रस्वरूपे ) सपिण्डीकरणश्राद्ध एषोऽन्नपिण्डोऽमृतस्वरूपो मद्दत्तस्तेऽस्तु इति दत्त्वा इयं भूमिर्गया ० । ऋ० दी० ११
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy