SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६६ अन्त्यकर्मदीपके प्रेतमण्डलं गत्वाऽपसव्येन तद्ब्राह्मणमुदङ्मुखमुपवेश्य पञ्चगव्येनाभिषिक्त: पितृमण्डलं गत्वा पितृब्राह्मणमुदङ्मुखं श्राद्धदेशे समुपवेशयेत् । ततः स्ववामभागे सव्येन कर्मपात्रस्थापनम् पूर्वम् ॐभूरसि भूमिरस्यदितिरसि शिश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीं दृह पृथिवीं मा हिसी : ( य०सं० १३|१८ ) ।। इति भूमिं स्पृष्ट्वा तत्र चन्दनेन चतुष्कोणं कृत्वा तदुपरि शङ्खचक्रे लिखित्वा तदुपरि पूर्वाग्रदभैरासनं कृत्वा तदुपरि कर्मपात्रं संस्थाप्य तत्र "पवित्रे स्थो वैष्णव्यौ " इति (य० सं० १।१२) पवित्रे निक्षिप्य " शन्नो देवीभष्टापो भवन्तु पीतये । शँयोरभिस्रवन्तु नः" इति ( य०सं० ३६।१२) जलेनापूर्य यवोऽसि युवयास्मद्वेषो युवयारातीः" इति ( ० सं०५।२६) यवान् क्षिप्त्वा "तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितृन् लोकान् प्रीणाहि नः स्वाहा " इति (का० श्रा० सू० कं० २) तिलानिक्षिप्य गन्धपुष्पाक्षतादीनि तूष्णीं निक्षिपेत् । श्रावाहयाम्यहं देवं वरुणं भुवनेश्वरम् । सर्वौषधिरसं दिव्यममृतं प्राणधारकम् ॥ अपांपते जगन्नाथ रसंरूप गदाधर । पद्मोद्भव इहागच्छ शक्रेण सहितः प्रभो ॥ सगणश्च सभार्यश्च शिशुमार कवाहन | एंहि देव जलाध्यक्ष पात्रेऽस्मिन्सन्निधिं कुरु || " इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके" । इति ( य० सं० २१1१ ) वरुणमावाह्य कर्मपात्रं सुसम्पन्नमिति कर्ता । सुसम्पन्नमिति प्रतिवचन | तेन जलेन ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ इत्यात्मानं श्राद्धसामग्रीं च सम्प्रोदय प्रणायामं विधाय
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy