SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धप्रयोगः। . देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ इति त्रिजपेत् । ततोऽपसव्येन सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाकाः शरद्वीपे हंसा: सरसि मानसे ॥ तेऽपि जाता: कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥ श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । मनसा च पितॄन् ध्यात्वा तत: सपिण्डीकरणश्राद्धं समारभे इति कर्ता । समारभस्वेति प्रतिवचनम् । ततः त्रिभिर्दभैः कर्मपात्रस्थजलमभिमन्त्रयेत् यद्देवा देवहेडनं देवासश्चकृपा व्वयम् । अग्निर्मा तस्मादेनसो विश्वान्मुश्चत्व हसः ॥ यदि दिवा यदि नक्कमेनासि चकमा वयम् । वायुर्मातस्मादेनसो विश्वान्मुञ्चत्व हसः॥ यदि जाग्रद्यदि स्वमएनासि चकमा वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुश्चत्व हसः॥ (य०सं०२०।१४-१५-१६) इत्यभिमन्य शूद्रादिदुष्टदृष्टिनिपातात्पाकः पूतोऽस्त्विति तज्जलेन पाकं प्रोक्ष्य द्वारदेशे पितर इहागच्छतेत्युदकाञ्जलिं निक्षिपेत् । ततः सव्येन प्रतिज्ञासङ्कल्प: कर्मपात्रत: कुशजलादिकमादाय देशकालकीर्तनान्ते अमुकगोत्रस्यामुक्तस्य ( गोत्राया: प्रेतायाः ) प्रेतत्वविमुक्तये पितृपदप्राप्तये अमुकगोत्रैः प्रेतपितृपितामहप्रपितामहैरमुकामुकशर्मभिर्वसुरुद्रादित्यस्वरूपैः सह ( अमुकगोत्राभि: प्रेताश्वश्रूवृद्धश्वश्रूवृद्धतरश्वश्रूभिरमुकामुकदेवीभि: वसुरुद्रादित्य: स्वरूपाभिः सह ) कालकामसंज्ञकविश्वदेवपूर्वकमध्यपिण्डसहितं पार्वणैकोद्दिष्टविधातेन सपिण्डीकरणश्राद्धमहं करिष्य इति । कुरुम्वेत्यनुज्ञातः अपसव्येन तिलमोटकं गृहीत्वा ॐ सोमस्य नीविरसि विष्णोः शर्मासि शर्मयजमानस्येन्द्रस्त्र
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy