SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धप्रयोगः। . अद्येहामुकगोत्राणां प्रेतपितृपितामहप्रपितामहानाममुकामुकशर्मणां ( प्रेताश्वश्रूवृद्धश्वश्रूवृद्धतरश्वश्रणाममुकामुकदेवीनां ) वसुरुद्रादित्यस्वरूपाणां कृत्ये करिष्यमाणसपिण्डीकरणश्राद्धे भवान्मया निमन्त्रित इति । निमन्त्रितोऽस्मीति प्रतिवचनम् । तत: अक्रोधरित्यादि पठित्वा सव्येन आगतं वः स्वागतम् । अपसव्येन एतद्वः पाद्यमिति पादपूजान्तं विधाय पादाधु सम्पाद्य हस्ते गृहीत्वा अद्येहामुकगोत्रा: प्रेतपितृपितामहप्रपितामहाः अमुकामुकशर्माणो (प्रेताश्वश्रूवृद्धश्वश्रूवृद्धतरश्वश्योऽमुकामुकदेव्यः ) वसुरुद्रादित्यस्वरूपा अस्मिन्सपिण्डीकरणश्राद्धे एष पादा? वोऽस्तु इति । तत: सव्येनाचम्य वैश्वदेविकमण्डलं गत्वा तत्रत्यं ब्राह्मणमाचाम्य प्रेतमण्डलं गत्वा अपसव्येन प्रेतब्राह्मणमाचाम्य पञ्चगव्येनाभिषिक्तः पितृमण्डलं गत्वा पितृब्राह्मणमाचाम्य पुनर्वैश्वदेवमण्डलं गत्वा सव्येन तद्ब्राह्मणं श्राद्धदेशे प्राङ्मुखमुपवेश्य ... : ... .. मातर्यपि मृतायां च विद्यते च पितामही। . . ___प्रपितामहीपूर्वकस्तु कार्यस्तत्राप्ययं विधिः ॥ इत्युक्तरीत्या पितामहीजीवनेऽपि मातुर्म रणे सङ्कल्पवाक्ये प्रेतावृद्धश्वश्रूवृद्धतरंश्वश्रूवृद्धतमश्चश्रणाम् इत्यादिकं योज्यम् । एवं प्रपितामहादिजीवनेप्यूह्यम् । व्युत्क्रमात्तु प्रमीतानां नच कार्या सपिण्डता। . इति तु-माता, पितृ, भर्तृभिन्नविषयम् । व्युत्क्रमेण मृतानां न सपिण्डीकृतिरिष्यते। यदि माता यदि पिता भर्ता नैष विधिः स्मृतः ॥ इति स्कान्दोक्तः। . . - वस्तुतस्तु व्युत्क्रममृतानां सर्वेषामेव सपिण्डीकरणं शिष्टाचारपरम्परासिद्धमिति । तदुक्तं-निर्णयसिन्धौ केचित् सर्वत्र सपिण्डनमाहुरिति । ____ अत्र प्रपितामहादिभिः पितुः सपिण्डने कृते अनन्तरं पितामहे. मृते तत्सपिण्डने जाते कृतसपिण्डनेन पितामहेन सह पितुः सपिण्डनं पुनः कार्यमिति हेमाद्रिः कस्यचिग्मतमाह। ... अन्ये नैतदनुमन्यन्ते.। किन्तु केनचिन्निमित्तेन पितुः सपिण्डनाभावे पितामहे मध्ये मृते तत्सपिण्डने जाते अनन्तरं पितुः सपिण्डनं पितामहेन सह कार्यम् । न तु पितुः सपिण्डने प्रपितामहादिभिः कृते पुनः पितामहेन सह कार्यम् । त्रयाणामपि पिण्डानाम् एकेनाऽपि सपिण्डने। पितृत्वमश्नुते प्रेत इति धर्मो व्यवस्थितः ॥. इति विष्णुधर्मोक्तेः । इति निर्णयसिन्धवादी स्पष्टम् । . ६० दी०
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy