SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [६] स्वल्पसम्बन्धयुक्ते सचैल स्नानम् ब्रह्मचारिणां यत्यादीनां च नाशौचम् मातापितृमरणे गुरुमरणे च यतेः स्नानं भवत्येव कृतजीवच्छ्राद्धेन किमप्याशौचं न कार्यम् अत्यन्त मर के सद्यः शौचम् व्रतयज्ञादिषु प्रारब्धेषु नाशौचम् पतितानां मरणे सद्यः शौचम् यतिमरणे शौचं नास्ति कृतजीवच्छाद्धे मृते सपिण्डैराशौचादि कार्य, न वा हीनवर्णासु परपूर्वासु तत्पुत्रेषु शौचं नास्ति हीनवर्णं गतासु स्वभावपि नाशौचम् सवर्णासु परपूर्वासु तदपत्येषु च भर्तृपित्रोत्रिरात्रम् सपिण्डानामेकाहः पूर्वापरभर्बुत्पन्नयोः पुत्रयोः परस्परं जनने एकरात्रं मरणे त्रिरात्रम् प्राप्तिस्थानम् चौखम्बा संस्कृत पुस्तकालय, पो० बी० नं० ८, बनारस - १ पृ० १४६ १५० "" "" १५१ ५५ 36 " 31 " १५२ 35 "" A גן
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy