SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ [ ५ ] द्विजानां दशाहाद्याशौचमुपनयनोत्तरम् ऊढकन्यानां पितृगृहे प्रसवे पित्रादिकानामेकरात्रं मरणे त्रिरात्रम् अन्यत्र भ्रातृभगिन्योः परस्परमृतौ पक्षिणी पतिगृहे प्रसवे तु पित्रादीनामाशौचं नास्ति पतिगृहे मृतौ पित्रोस्त्रिरात्रमस्त्येव श्वशुरादिमृतौ पक्षिणी पित्रोम॒तौ ऊढानां पुत्रीणां वत्सरान्ते देशान्तरेऽपि श्रवणे त्रिरात्रम् तुर्भगाभ्रिनीगृहे तस्या वा तद्गृहे मृतौ त्रिरात्रम् . विदेशस्थभगिन्यादिमृतौ तदीयाशौचमध्ये तन्मरणश्रवणेऽपि स्नानमात्रम् मातुलबन्धुत्रयादीनामुपनीतानामेव मरणे त्रिरात्रादि १४६ अनुपनीतपुत्रस्य अनूढकन्यायाश्च मातापितृमरणे दशाहमाशौचमन्य ___ मरणे न किञ्चित् दौहित्रभागिनेययोरुपनीतयोस्त्रिरात्रमनुपनीतयोः पक्षिणी दौहित्र्यादीनां मरणे सद्यः शौचं त्रिरात्रादि वा दौहित्रभागिनेययोस्त्रिवर्षयोमरणे एवाशौचम् मातुलादिषु मृतेषु त्रिरात्रम् पितृष्वसु तुष्पुत्रमरणे स्नानमात्रम् बन्धुत्रयमरणे पक्षिणी जामातृमरणे, शालकमरणे, भ्रातुष्पुश्याः पितृव्यस्य च मरणे स्नानमात्रम् , मातामहस्य मातामह्याश्च मरणे त्रिरात्रम् गृहेश्वशूद्रादिमरणे गृहस्य दशरात्राद्याशौचम् गृहे पश्वादिमरणे यावच्छवस्थिति आशौचम् श्वादिमरणे दशरात्राद्याशौचं च एकभूमिकगृहस्यैव शववहने सज्योतिराशौचम् शवस्पर्शमात्रे स्नानम् दत्तकस्य जनकमरणे जनकस्य वा दत्तकमरणेश्यहम् दत्तकस्य पुत्रपौत्राणां जननेमरणे वा सपिण्डानामेकाहः . उपनीतदत्तकमरणे पालकपितुस्तत्सपिण्डानां च परिपूर्णमेवाशौचम् ,
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy