SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६४ अन्त्यकर्मदीपके र्त्याचम्य तिलकं कृत्वा रक्षा बन्धयित्वा ब्राह्मणान् प्रणम्य शान्तिकाध्यायं पठन् गृहं गच्छेत् । मार्गमध्ये एव रक्षां विसृज्य गृहद्वारि स्थित्वा सुमुखश्चेत्यादि पठन् गृहं प्रविशेत् । (१)तत्र प्रविश्यासने उपविश्य दीपं प्रज्वलय्याचम्य हस्ते कुशजलादिकं गृहीत्वा देशकालौ सङ्कीर्त्य मम कुले अमुकनिधनजनितसूचितानिष्टाशुचित्वनिरासपूर्वकमस्य गृहस्य शुभत्वसिद्धयर्थं स्वस्तिवाचनपूर्वकं पुण्याह इति गारुडे ( १३।५८) नूतनवस्त्रपरिधानपूर्वकशय्यादानादिविधानात् नूतनवस्त्रपरिधानमावश्यकं बोध्यम् । अतः पूर्व-कृत्वा सपिण्डनं तार्य प्रकुर्यात् पितृतर्पणम् । उदाहरेत् स्वधाकारं वेदमन्त्रैः समन्वितम् ॥ ४९ ॥ वर्षवृत्तिं घृतं चान्नं सुवर्ण रजतं सुगाम् । अश्वं गजं रथं भूमिमाचार्याय प्रदापयेत् ॥ ५३ ॥ ततश्च पूजयेन्मन्त्रैः स्वस्तिवाचनपूर्वकम् । कुश्माक्षतनैवेद्यैर्ग्रहान् देवीं विनायकम् ॥ ५४ ॥ आचार्यस्तु ततः कुर्यादभिषेकं समन्त्रकम् । बध्वा सूत्रं करे दद्यान्मन्त्रपूतांस्तथाऽक्षतान् ॥ ५५ ॥ ततश्च भोजयेद्विप्रान् मिष्टान्नैर्विविधैः शुभैः। दद्यात् सदक्षिणांस्तेभ्यः सजलान्नान् द्विषड्घटान् ॥ ५६ ॥ वार्यायुधप्रतोदास्तु दण्डस्तु द्विजभोजनात् । स्प्रष्टव्यानन्तरं वर्णः शुध्येरंस्ते ततः क्रमात् ॥ ५७ ॥ इत्युक्तम् । शय्यादानानन्तरं च एवं दत्त्वा सुतः शय्यां पददानं प्रदापयेत् । तच्छणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ॥ ८२ ॥ छनोपानहवस्त्राणि मुद्रिका च कमण्डलुः । आसनं पञ्च पात्राणि पदं पञ्चविधं स्मृतम् ॥ ८३ ॥ दण्डेन ताम्रपात्रेग ह्यामानै जनैरपि । अर्थयज्ञोपवीतैश्च पदं सम्पूर्णतां व्रजेत् ॥ ८४ ॥ त्रयोदशपदानीत्थं यथाशक्तया विधाय च । त्रयोदशभ्यो विप्रेभ्यः प्रदद्याद् द्वादशेऽहनि ॥ ८६ ॥ अशक्तौ त्रीणि पदानि देयानि । तत्राप्यशक्तौ एकमवश्यं देयम् । (१) गृहं प्रविश्य शय्यादानादिकं कृत्वा गणेशपूजनादिकं कार्यम् । एकादशदिने एव सर्वदानाचरणे तु प्रवेशानन्तरमेव तदिति बोध्यम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy