SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ १२ चातुर्वर्ण्यगृहाणाश्थ लक्षणं बहुधा स्मृतम् । 1 वेदिका' पोतिका सन्धिबन्धनावरणेषु च ।। ३८ ।। स्तम्भादिकेच निर्माणे विशेषभवनेषु च । मण्डपेषु विमानेषु प्राकारादिषु यन्मतम् || ३९ ॥ लक्षणं बहुधा प्रोक्तं नानादेशविभागशः । सकलं तच्च संक्षिप्य वक्ष्ये ऽध्यायक्रमादहम् ॥ ४० इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे विश्वकर्मकृतशिवस्तुतिकथनपरमेश्वरकृतवरप्रसादकथनं नाम द्वितीयोऽध्यायः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां द्वितीयोऽध्यायः 1, Raised platform
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy