SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ७७९ काली करालीमथवा भैरवीं विविधायुधाम् । तत्तत्क्षेत्राधीश्वरीं वा स्थापयेद्विविधासने ॥ ४ ॥ दुर्गा द्वारान्तिके वापि पुरमध्येऽथवा क्वचित् । ग्रामस्य वा बहिर्देशे ग्रामदेवीं च कल्पयेत् ॥ ५ ॥ रक्षाकरी वा जननीमालये स्थापयेत्कचित | जयशालिन्या गौर्याः बेरं वा तादृशासुरखवव्यपदेवबरं वा, तादृशासुरकृतदुष्कार्यं प्रति महाको पवतीभुदायुधां दंष्ट्राकरालवदनां वा देवीं बेररूपिणीं स्थापयेदिति विकल्पः ॥ कि कचिदेवालये भक्तरक्षणार्थमुन्मुखायाश्शान्तस्वरूपाया देव्या बेरं वा स्थापयित्वा तस्य प्रासस्य वा नगरस्य वा दुर्गनगरस्य वा राजधान्या रक्षाकारिण्याः काल्याः कराल्याः भैरव्या वा देव्या बेरं ग्राममध्ये, नगरमध्ये वा कृतालयस्थानेषु स्थापयेत् । अथवा तदिदं पुररक्षकदेवीबेरं पुरद्वारस्य, राजधानीद्वारस्य, दुर्गद्वारस्य च सव्यभागकल्पिते क्षुद्रप्रमाणे देवालये स्थापयेत् । किश्च क्वचित्तत्र तत्र शिवमन्दिरेषु कल्पितानां शिवबेराणामनुकूलमेव देवीबेरं नानायुध भासुरकरपल्लवं प्रकल्पयेत् । पुरुषबेराणां पूर्वोक्तानां येन वा प्रकारेण हस्तचतुष्कहस्ताष्टकहस्तदशकहतद्वादशादिकं कल्पनीयमित्युक्तं, तेनैव प्रकारेणात्रापि देवीबिम्बनिर्माणे हस्तचतुष्कहस्ताष्टकादिसंयोजनं कार्यमिति च क्रमः ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy