SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ६३९ सौकर्यञ्च सुखं शोभालाभः पादप्रकल्पनात् । तस्मात्तत्कल्पयेच्छिल्पी शिलालोहदु मेष्टकैः ॥ २ ॥ प्रयोजनान्तराणि च सम्पद्यन्ते । यथा ग्रामनगरादिवास्तुस्थलकल्पितगृह भवनादिनिर्माणेषु कुड्यस्थापनानन्तरं तन्निर्माणान्तर्भागस्थानेपु स्तम्भस्थापनेनैव शालाकूटनवरङ्गदेहल्यलिन्दाङ्गणादिजीयते । किन तादृश निर्माण परिसमात्यनन्तरं तादृशशालाङ्गणादिप जनानां नानाविषद्रव्यस्थापनश्यनभोजनादिविविध कार्याचरणत्रशात्परमं सुखमपि जायते । किन तादृशशालादिनिर्माणानां शोभा च जृम्भते । सम्भविहीन कल्पनस्य प्रायशो ग्रन्थान्तरेषु बासानत्वप्रतिपादनाच || । तस्मादेवंरीत्या नानाविधोपकारकारणभूतस्तम्भानां स्थापनस्यावश्यकतां प्रतिपाद्याधुना तल्लक्षणजात्यादि भेद क्रममुदाहरति शिलालोहदुमेष्टकैरित्यादिना । शिलाभिः शास्त्रकार: सारवतीभिः कचिल्लोहमयैः कचिद्डु नखण्डैः कचित्सुधेष्टिकाघटनैश्च पादकल्पनानामेवं चातुर्विध्यं बोध्यमिति भावः । तथा च देवालय कल्पितगोपुरतला लिन्द तलमुखमण्डपादिषु सर्वेष्वपि कल्पनेषु शिलामयस्तम्भस्थापनमेव शुभम् । एवं दुर्गालिन्दभागेषु प्रामद्वारदुर्गद्वारनगरद्वारादिस्थलकल्पितवेदिकाङ्गणशालाविषु वाजिशालावारणशालावैद्यशालापाठशालान्यायशालादि स्थानेषु परिव्राजकाचार्यवासयोग्य मठमण्डपादिक रूपनेषु आलोकन ,, ,
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy