SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ६४० खातपीठविभागेन द्विविधं तदुदाहृतम् । मण्टपादिकल्पनेष्वपि शिलामयस्तम्भस्थापनं शुभदम । चक्रवादिसकलक्षत्रियवासस्थानाख्यप्रासाद हर्म्यमहासदनभवनादिपु लोहमयस्तम्भस्थापन, तत्रैव कचिद्भागान्तरे द्रुमखण्डसुधेष्टिकाघटितस्तम्भस्थापनमपि मङ्गलकरमेव सम्पद्यते । अनयैव शेल्या धनिकानामितरेषां ब्राह्मणवैश्यशूद्रादीनां गृहभव नादिसकलविध. निर्माणेष्वपि द्रुमसुधेष्टिकास्तम्भस्थापनं मङ्गलायेत्युक्तं भवति ।। इत्थं स्तम्भस्थापनार्ह स्थलक्रममुपदिश्य ततस्ता दशस्तम्भानां जातिक्रमादिकमाह - खातपीठविभागेनत्यादिना । नदीसेतुजलाशयसेतुतटाकदुर्गपरिघादेवालयमण्टपमानव गृहादिसकलविध . निर्माणेष्वपि पूर्वोक्तरीत्या निर्माणाधारभूतस्तम्भस्थापनं द्विविध भवति । यथा - खातस्तम्भकल्पनं, पीठस्तम्भकल्पनमिति । नदीसेतुजलाशय सेतुजलमध्यमण्ट पादिकल्पने पु भूमि खात्या तन्मध्ये स्तम्भं स्थापयित्वा पार्श्वभागेपु दृढ तरकल्पनं विधाय दृढीकृत्य तादृशस्तम्भमौलिभागेपु सुषिर(&Lors) कल्पनपटलादिकं स्थापनीयमिति तत्क्रमः । ३यश्च खातस्तम्भस्थापनशैलीपु कचिक्षुद्रग्रामगृहवाजिशालामृगशालास्थापने पु स्थलान्त. रेष्वपि समुचितेपु योजनीयेति शिल्पविदामाशयः ॥ किञ्च देवालयनिर्मितमण्डपादिस्थानेष भूपालयनिर्मित
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy