SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ६३८ अथ सकलविधस्तम्भलक्षणकथन नाम चतुष्षष्टितमोऽध्यायः ॥ निर्माणस्य यथा भूमिराधारस्संप्रकीर्तितः । तथा तस्याधारमाहुः पादं शिल्पविशारदाः ॥ १ ॥ प्रयोज्य, कालक्रमेण कालादि योजनेन च दृढीकुर्यादिति लुपाध्यायलक्षणवाक्यार्थो ज्ञेयः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां लुपालक्षणकथनं नाम त्रिषष्टितमोऽध्यायः॥ - - चतुष्षष्टितमोऽध्यायः ॥ अथास्मिंश्चतुष्षष्टितमेऽध्याये सकलविध स्तम्भाना स्वरूपलक्षणादिकं प्रतिपादयितुमादौ तादृशस्तम्भस्थापनावश्यकता तत्फलादिकश्च प्रति जानीते-निर्माणस्य यथा भूमिरित्यादिना । यथा वा सकलविधनिर्माणानां वसुन्धरा आधारभूता, तथा तादृश. निर्माणानां सर्वेषामपि स्तम्भा एवाधारभूताः। आधारं विनाधेयस्य स्थितिस्सर्वत्र न भवेदेव । किञ्च तादृशस्तम्भस्थापनेन
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy