SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ प्रान्तखण्डयुतश्चापि मध्यखण्डयुतैरपि । स्थलानुगुणमन्यत्र शिविकावाहनादिद्वारानुगुणं दैर्ध्यवैशाल्यघनादिप्रमाणं स्वीकृत्य कवाटकल्पनं प्रकल्पयेदिति क्रमः ॥ एवं मानव सदनषु प्रायशः फलकाभिरेव कवाटकल्पनं मङ्गलाय भवति । कचिन्यायशालावाजिशालाग जशालागोशाला. युधशाला मण्डपादिकल्पनेषु ताम्रपित्तलाय खण्डशृङ्खलामयकबाट. स्थापनमपि कार्यम् । तादृशाय:खण्डकवाटादीनां प्रान्तभागेषु कचित्तियकपट्टि काम्वपि नानारन्ध्राणि विधाय, तद्वशाहढायःकोलसंयोजनं कृत्वा, दृढीकृत्य, तादृशकबाट कल्पनं तत्तहारमुकुलिकाप्रथिनग्रन्थि विवाय ममसूत्रं स्थले दृढमिर्णिकाकुम्चिकायोजनमपि कार्यमिति लोहकार कार्यक्रमो ज्ञेयः ॥ अत्र तु प्रायशो मानव सदनभवनद्वारादिषु योजनीयफटकाकवाट निर्माणक्रमः कथमिति चेन , तदाह - प्रान्तखण्ड. यतारत्यादिना । सर्वत्र किल मानव सदनगृहेषु प्राथमिकद्वारद्वितीयद्वारादिद्वारभागे केवाट योजनं द्विविधं भवति - एककबाटयोजनं, कचाटययोजनमिति । अपि च कचिदुपरिभीमद्वारभागेषु, गवाक्षस्थानेषु, नवरङ्गद्वारभागेषु, देवपूजामन्दिरद्वारभागेषु स्थलान्तरेष्वपि कघाट चतुष्कमथवा कचित्कघाटानामष्टकं पा संयोजनीयमिति तद्विभजनमः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy