SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ अथ कवाटार्गलादिलक्षणकथनं नाम त्रिपञ्चाशोऽध्यायः ॥ यन्मुख्यरक्षकं प्रोक्तं कवाटादिप्रकल्पने । यं कार्यमिति प्रोक्तं मुनीश्वरैः ॥ १ ॥ नानाकल्पनयोग्यं तन्मानं बहुविधं मतम् । दारुखण्डैः पीनैरयाकीला त्तदायकः ॥ २ ॥ ॥ त्रिपञ्चाशोऽध्यायः ॥ एतावता प्रबन्धेन बहुधा प्रतिपादितानां विविधानां गृहभवनादिकल्पनानां रक्षणयोग्यकबाट स्थापन क्रमकथनात्मकं त्रिपञ्चाशाध्यायमारमने यन्मुख्यरक्षकमित्यादिना ॥ पूर्वोक्तत्रामनगरादिवास्तुषु कल्पितानां विविधरूपाणां गृहभवननिकेतन हर्म्यप्रासादादिकल्पनानां मुख्यरक्षकं किम् ? भित्तिस्थापनकबाट संयोजनमित्येतद्द्वयमेव । तत्र भित्तिस्थापनतत्सन्धिबन्धनक्रमस्तु तत्र तत्र प्रकरणे क्रमेण प्रतिपादिन एव । तस्मादस्मिन्नध्याये विशेषतः कवाटलक्षणं प्रतिजानीते - दारुखण्डैरित्यादिना ॥ तब कत्राटकल्पनं तावत्तत्तद्दू/रस्थलादिवशात नानाप्रमाणश्रद्भवति । तथापि प्रायशः तच्च कवाट कल्पनं पीनदृढान्तरसारबत्फलकाखण्डैरेव निर्मापणीयम् । यथा विविधेषु कल्पनेपु त तव स्थापितप्राथमिकद्वारद्वितीयादिद्वारप्रमाणानुगुणं कचिद्रवाक्ष 8. s. 72
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy