SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४५५ बहिः खेलनभूम्या वा शालया वा समेयुषी । चतुर्दण्डाधिकौनत्या पटल्या च विभूषिता । कल्पनान्तरमूडा स्थाप्यं शिल्पविशारदैः ॥ ९ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे मृगशालालमणकथनं नाम सप्तत्रिंशोऽध्यायः ॥ सुशीतवातवी जनस्थले चन्द्रिका पादपतनयोग्यस्थले चावश्य करणीयम् । किञ्चना त्रिविध जी पायापकल्पनस्थल समीपे भीकरजन्तुस्थानं सर्वथा न कारयेत । गनादिस्तम्भोऽपि नात्र कार्य इति भारः । किञ्चैतादृशहरिग शावकशुकादिममीपे गम्भीरभेरीपटहादिताडन मुश्चगज नादिका न कार्यमेव ॥ ___ अपि चेतादृशहरिणशालावत्मशालादीनां समीप एव स्थले कचित्तेषामुत्प्लवन वेलनयोग्यां निरावरणां चतुर्दण्डोत्रापार्श्वतिरोधानपटल संतचतुर्दिग्भागतलां मृगखेलनभूमि च सिफनादिभा चुरां प्रकल्पयेत् । कितादृशमनोहरस्थले वासभाजी मनोहा मूर्तीनां तेषां शुकशारिकहरिणवत्लादीनां निरीक्षणसर्शनादिनाऽन्तःपुरवामिना बालिकाबाल कानामन्येषाञ्च धनिकानां सुखेकपात्राणां शेशवे महानुल्लासस्तन प्रत तहारा वयःक्रमे देहदायमेधावृद्धयादिकं च संघर्धत इत्याशयेन तादृशहरिणादि.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy