SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ .४५४ क्षुद्रशाला कचित्कार्या वत्सादीनां शुभे स्थले । नानाङ्गणसमोपेतशावला वाड्थ भौमिका ॥ ७ ॥ सतोयपात्रा साधारा मध्यशृङ्खलिकान्विता । वातायनस्थलकृता भकिरेव विवर्जिता ।। ८ - क्षुद्र तोरणाद्यलङ्कृतिश्च समुचिते स्थळे प्रकल्प्येति ॥ अथ गोसावीनां शालानिर्माणक्रममाह शालेति नात्र सम्पूर्ण गोष्ठ उक्षणमुक्तम् । तत्त्परिभागे प्रतिपादयिष्यते । अत्र त्वन्तः पुरवासिनी नितम्बिनीबालक बालिकादीनामानन्दवर्धन हेतवे कचित्समुचिते समये आनीतानां कतिपयानां शुभलक्षणोपतानां मनोहराकृतीनां गोवत्सादीनां स्थापनस्थानमेव क्षुद्रशालेति व्यवह्नियत इति भाव: 1 तस्मात्तादृशक्षुद्रशाला तु निम्नोतरहित शुभवास्तुभूभागकल्पिता नानाङ्गणविभक्ता दीर्घाकारा चतुरश्राकारा वा सार्गला स्थापनीयेति तत्क्रमः ॥ L - किन तादृशशालाया उपरिभागे सौधतलकरूपनमथवा शावलकाख्यैर्वक्रेष्टिकादिभिः सुपकर्मे दुरितकल्पनं विरचय्य पार्श्वभागे गवाश्वादिकमन्तःस्थले तृणजलादिस्थापनतल प्रकल्पये दित्यर्थः ।। एवं पञ्जररूपकुन्दस्य शाळारूपाख्य विविध कल्पनमपि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy