SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४५६ अथ वाजिशालाहस्तिशालालक्षणनिरूपणं नाम अष्टत्रिंशदेकोनचत्वारिंशाध्यायौ ।। तुरगैारणैस्सैन्यैर्जयश्रीस्सुखमुत्तमम् । वर्धते भूभुजां नित्यं प्रातरालोकनादिभिः ॥ १ ॥ तस्माद्भूपतयस्सर्वे मानयेयुमनोहरान् । शालालक्षणमत्र वास्तुशास्त्रे दिव्येन विश्वकर्मणा प्रतिपादित ज्ञेयम ।। इति श्रीमदनन्तकृष्णभार कपिरचिलायां प्रमाणबोधिन्यायायां विधक वास्तुशास्त्रव्याः यायां मृगशालालक्षणकयनं नाम सप्तत्रिंशोऽध्यायः॥ ॥ अष्टत्रिंश- एकोनचत्वारिंशाध्यायौ ॥ अथ वाजिनां हस्तिनाञ्च निवानयोग्यशालालक्षणकथनात्मको अष्टत्रिंशाध्यायकोनचत्वारिंशाध्यायौ प्रतिपादयनितुररित्यादिना। सलुशप्रमृततल्लक्षणान्वितैरश्वोत्तमारणेन्द्रेश्व समरादिसमयेषु भूपालानां विजय संपदभिवृद्धिः सत्कीयारोग्यादिश्रेयः परम्परा चैतत्सर्वमप्येधते ।। किश्च तेषामश्ववारणानां प्रातस्सायमालोकनेन च
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy