SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ बहिरान्धारिका युक्ता वातायनशनोज्ज्वला । एकभौमा त्रिभौमा वा शिखरणापि भामुग ।। ३२ ।। प्रथमावरणे वेदो द्वितीयावरणे स्मृतिः । तृतीयावरणे चाप वेदनाथः परः पुमान् ॥ ३३ ।। बिम्बादिस्थापनमिति भावः। किन्त्रात्र पुस्तकशालाकल्पने चतुरलिन्दभागवेदिको परितले मपाठ ऋग्यजुम्मामावणाख्य. श्रुतिजालपुस्तकपुतानि स्थापयेन ॥ एवं द्वितीयावरण कल्पित चतुरलिन्दभागवेदिकोपरितले मन्वादिस्मृतिकोशानस्थापयित्वा , तृतीयावरणनले महर्षिप्रमुखैः प्रणीतानि बहुविधानि शास्त्रपुस्तकादीनि च स्थापयदिति शिल्पशास्त्रीयोपदेशस्मरन्यादरणीयः ॥ किश्चात्र पुस्तव.शालाकल्यनस्योपरिभागे भौमद्वयं कार्यम । तथा च भौमत्रयमहितमेकभीम युतं वेनि विकल्पः । अपि चात्र पुस्तकशालाकल्पने तत्र तत्र द्वारभागेषु मिद्धविद्याधरगीपतिप्रमुखानां प्रतिकृति, चित्रं वा बिलिख्य तत्र तत्र भित्तिभागेषु वातातपादिप्रवेशाईगवान पालिं च स्थापयित्वा मनोहरालकरणानि च रचयित्वा तादृशावरणकल्पनस्य यथेष्टप्रमाणस्य बहिःप्रदेशे विदुषां पठितृणां च पुस्तकवाचनलेखनादिस्थान
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy