SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३५७ मध्ये कल्पविधानेन पकल्या वेदवेदिका । मुगभद्रच का मंयुताझगशोभिनी ।। ३१ ।। शा ठानामधेया या अन्याः सान्त्राला याः कल्पनभागश्चतुर श्र. प्रमाणपती भपन एडद पायोपेन: आवरणत्रयेणावृतः म्यापनीयः ।। किचात्र पुस्तक माला कल्पने मुख्यद्वार प्राच्यां दिशि स्थापना यम । किच नादशावरण प्रयाणां मध्यभागे बदम्वरूपिणी चतुर श्री वाद का हम्नः योच्छायवनी निर्मापयेत् ।। किव नाहशदवेदी कथं भूना ? गवाक्ष लक्षण प्रकरणोक्तलक्षणान्वितमुग्नभद्राख्यचित्रविशेपैश्चापेना चतुर्दिकोणे वपि ॥ किञ्च पञ्चप मोपानयुतक्षुद्राङ्गणाख्यतलपड़किशोभिता च, मात विभवे नत्र तत्र सुवर्ण रट्ट नदि तमध्य नागा च कल्पनीया । तम्मादेतादशलनणान्वितायां वेदवेदिकायामेव हं नारूढां शारदादेवी, सर्वशास्त्रबीजाक्षराधारभूनं भगवन्तं तुरग वदनं, गजबदनं वा, अम्बिकया महितं परमाशेव मथवा सपरिवारामम्बिकां, मकल जगन्निवासस्थानमच्युतमिन्दिरामहितमथवा सपरिवारामिन्दिरां लोकमातरं बिम्बाकृति चित्रगतां वा स्थापयेदित्युपदेशः ।। किश्च देवतास्वेतासु एकां सर्वामपि वा स्थापयेदिति विकल्पश्च । तादृशवेद्यास्समीपस्थितिभाजि प्रथमावरणे एतासां
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy