SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ वाणी हय मुग्वं शम्भुमुमा मपरिचारिकाम् । स्थापयेत्तत्र कार्यज्ञः कलशादिममन्विताः । गुरुपीठसमायुक्तः प्रजानां शे मुषीप्रदः ॥३४ ॥ इति विश्वकर्मवास्तुशास्त्रे आयुधशाला पुस्तकशालालक्षणकथनं नाम विंशोऽध्यायः ॥ शालाकार मण्टपाकारं वा प्रकल्पयित्वा तत्पुरतो राजकीय कुलगुरुपीठं च स्थापयेदिति भावः ।। _ किञ्चैवमेव पुर। नगरेष्वपि नत्र तत्र समुचिते स्थले पुस्तकशाला मण्टपाकारां वा शालाकारां वा स्थापयेदिनि चोपदेशः । अपि चेतादशलक्षणान्वितसशिग्वर पुस्तकागारस्थापनेन किंवा प्रयोजनमित्यत आह - ज्ञानेन प्राप्यने लक्ष्मीरित्यादिना । 'ज्ञानेन' इत्यादिकः 'इत्यादिक्षेमजनकम' इत्यवाधिकः पाठः स्पष्टार्थः ।। किश्च प्रत्यहं समुचितसमये वेदस्मृतीतिहासपुराणसत्काव्यशास्त्रपठनादिना तत्त्वज्ञानप्राप्तिद्वारा प्रजारक्षणं क्षेमप्राप्त्यादिकमव्याहतं भवेदित्याशयः । स्पष्टमन्यत् ।। अत्र तेषां सुखस्फूर्तये तादृशपुस्तकागारस्थापनक्रमद्योतकोद्धारमण्डलं लिख्यते । यथा -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy