SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३२७ प्रोच्यते वास्तुयोग्यानां लक्षणं शिल्पभासुरम् ॥ ६ ॥ सूक्ष्मधीभिश्शिल्पिगर्नेयं तच्छेय से परम् । सर्वेषां भूमिपालानां धनं दैवं निगद्यते ॥ ७॥ धनेन धर्मकार्याणि स्थापयेत्पृथिवीपतिः । वियुधर्मानितम्स्वर्गे परमं सुखमनुते ॥ ८ ॥ धनेन कीनिर्विजयः सुखं मुकृतमेव च । प्राणिनां पोषणं शक्तिः वर्धते नात्र संशयः ॥ ९ ॥ तम्मात्सर्वप्रयत्नेन तद्रक्षेत्पृथिवीपतिः । मवलम्ब्य स्वयं युक्त्या च तदेव योग्यं लक्षणं शिल्पिवर्गसुग्वबोधाय जनहिताय च निगद्यत इनि पूर्व णान्वयः ।। केचित्तु वास्तुशास्त्रपदं प्रथमाध्यायादिसप्तदशाध्यायावधिकमेव । कथं प्रतीयते । प्रायशोऽत्रैव ग्राम पुरादिवास्तुलक्षणस्य प्रतिपादितत्वात उपरितनभाण्डागारादिलक्षणन्तु विश्वकर्मकृतं शिल्प लक्षणं तदङ्गभूतमिति मन्यन्ते ।। ____तच्चिन्त्यम । कुतः ? तदुक्तस्थले लक्षणादिनिगमनवचनप्रदर्शनात् । किञ्च तल्लक्षणप्रसङ्गात् बहुविधान्तस्सदनरचनादीनामपि एतस्मिन्नेव ग्रन्थे प्रतिपादनस्यौचित्यादित्यादिना । तस्मादेतदध्यायप्रभृति कथितानां लक्षणानामपि चर्चाप्रसक्तिरिति प्रकृतमनुसरामः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy