SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३२८ तद्बुद्धी शास्त्रचिन्मानं सुमतौ सचित्रे धुरम् ॥ १० ॥ भाण्डागारे धनं स्थाप्यं सुखाय पृथिवीपतिः । न्यायमार्गेण युक्त्या च सचिवादिसहायतः ॥ ११ ॥ धनं सम्पादयेद्धीमान लोकरक्षणकारणम् । धनसंरक्षिणी शाला भाण्डागारमितीरिता ।। १२ ।। तां शालां स्थपतिश्रेष्ठः स्थापयलक्षणान्विताम् । देश्या पौरेति सा शाला द्विविधा कथिता बुधैः ॥ देश्या सदुर्गा मालिन्दा द्वारोपहारमेदुरा । प्राकारत्रयसंवीता मित्तसप्तकसंवृता ॥ १४ ॥ किञ्च 'सर्वेषां भूमिपालानां धनं देवं निगद्यते ' इति 'धनं सम्पादयेत्' इत्यन्तं स्पष्टार्थकमेव । तत्र धनानां महिमाऽऽविष्कृता भवति । तादृशधनस्थापनशालायाः भाण्डागारमिति प्रसिद्धं नाम विदुराचार्याः ॥ सा च धनस्थापनशाला देश्या पौरा चेति द्विविधा भवति । तल्लक्षणं यथा तत्र तत्र देशेषु मण्डलनगरेषु वा स्थायां राजकीयधनशालां दुर्गावृतभवनस्य मध्यभागे पृथग्वा स्थापयेन ॥ अथवा दुर्गावृतराजकीय न्यायशालाया मध्यनिर्माण वा स्थाप्येति स्थलसौकर्यद्योतको विकल्पः । सर्वथा तादृशीं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy