SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ किरीटवेदिकां चामे दक्षिणे खड्गवेदिकाम् ॥ स्थापयेच्छिल्पकार्यज्ञो युक्त्या मानेन कल्पनम् ।। ३४ ।। इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे न्यायशालालमणसिदामनलमणकथनं नाम घोडशोऽध्यायः ॥ किश्चैतादृशवदिकायां स्थापितम्य सिह्मासनस्य वामभागे कि स्थापनाईक्षुद्रवेदी हिरण्मयीं तथैव दक्षिण भाग राजनां वा ग्वद्गस्थापनाईक्षुद्रवेदी च तत्तल भण महितां च शिल्पी कल्पयेदिति साईपेण सिद्मासनतदीयवेदीलक्षणादीनि प्रतिपादितानीनि भावः ।। इति श्रीमदनन्तकृष्णभट्टार कविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां न्यायशालालक्षणसिह्मासनलक्षणकथनं नाम षोडशोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy