SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अथ पौरदेश्यसभादिकथनं नाम सप्तदशोऽध्यायः॥ न्याय वित्परिपत्स्थानं समा मुख्या प्रधानिका । दैवी राज्ञी मानुषीति तत्क्रमः कथितो बुधैः ॥ १ सप्तदशोऽध्यायः इत्थंप्रकारेण पोडशाध्याय भूपालानों प्रासादेषु कल्प्यमानन्यायशालाया: लक्षणं प्रतिपाद्याधुना राजधान्यां पुरेषु देशेषु च स्थापनीयविविधन्या यशालानां लक्षणं विशदीकरोति - न्यायवित्परिषत्स्थानमित्यादिना । न्यायविदः प्राशिवाकमही. पालादिभिः समं प्रश्नोत्तरदानपूर्वकं न्यायस्थापनपरायणाः तत्तद्देशीयविषयविज्ञानवन्तः सूक्ष्मधियो महाजनाः, तेषां स्थान न्यायस्थापनादिकार्याय संमेलनस्थलं यत्तस्य सभेति साधारणव्यवहारो लौकिकः । सा च साधारणसभा मुख्यसभा प्रधानसभेति त्रिविधा विभक्ता भवति ॥ ___ तल चाद्या देवप्रधाना । मध्यमा भूमिपालप्रतिकृतिप्रधाना । अन्त्या तु साक्षाद्भुपालप्रधानेति आन्तरालिकोऽभिप्रायः । अस्य विशदार्थस्तु-तत्र तत्र प्रामेषु स्थापनीयायामाद्यायां साधारणसभायामिष्टदेवताप्रतिकृति स्थापयित्वा तवत्येन नीतिज्ञेन पक्षपातराहित्यलसितदयादिगुणोत्तरेण महापुरुषेण प्रजानां 8.8. 40
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy