SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ वदी विधानतः कार्या वेगाल्यायामदण्डका ।। ३२ ॥ सुवर्णमोपानषटका हेमपट्टविगजिता । नवरत्नपरीताङ्गा राजता वा हिरण्मयी ।। ३३ ।। चतुष्कर्णममायुक्ता चत्यमलदेवता । च रच यदिति गिल्परचनाविदः । किञ्च प्रवक्तायां वाडागफल कायां श्रेनच्छ वदण्दुम्थापनयोग्यामुपफलकां मायाको लामथवा छवाकारां मिझामनरचनां वा स्थापयदिति । तवापि वङ्गाङ्गकलिङ्गकोमलपाश्चालमगधशूरमनकुरुककयादिदेशीयरचनाक्रमो बाध्यः ।। किश्च तत्तत्प्रमाणादिशिल्परचनाकाविदशिल्पी लमणान्तराणि च स्वयमेवाह्य एताहगल क्षणान्वितं सारदामनिर्मितमिझामनं प्रकल्प्य पूर्वोक्तन्यायशालायां निर्मिस्थल कल्पिता यां देववद्यां स्थापयदिति समयविदः ।। किश्च तादृशवेद्याः कानि लक्षणानीत्यवाह-वेदीति । तादृशी सिह्मासनधारिणी देववेदी चतुरश्रा माधारणकदण्डप्रमाणा पूर्व भागे वा चतुर्पु वा भागेषु सुवर्णमयमोपानष्ट कमहिता हेमपट्टद्वयेन वा हेमपट्टत्रयेण वा मीनपार्श्वभागा तन तव चतुर्दिकोणेपु नवरत्नलिप्राङ्गणाकारा रजतमय्या वा हिरण्मय्या मध्यपट्टिकया युता चतुष्कर्णाख्यचिनविशेषयुता वासव जयन्तवैश्रवणनागभुजङ्गेशमुखादियमलदेवप्रतिकृतिसहिता च कार्येत्युपदेशः ।। 8. 8. 39 A.
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy