SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३१२ क्षुद्रान्धारिकसंयुक्तं बम्बरादिविराजितम् । कौशेयास्तीर्णफलकं रत्नप्रत्युप्तपट्टिकम् ।। ३० ॥ छत्रासनयुतं वापि छत्राकारमथापि वा । हेमकिङ्किणिकाजालपरिमण्डितबाजनम् ॥ ३१ ॥ मानविच्छिल्पकार्यज्ञः कल्पयेत्सैह्ममासनम् । प्रभाकारा वा चन्द्रप्रभाकारा वा मण्डलप्रभाकारा वा मकुटान्विना तन्मध्यभागे शिखरान्विता च स्थाप्या । किञ्च तत्र मिझामने आसनफल का या अधोभागे उपन्नफटकाभूतान्धारिका चतसृष्वपि दिक्षु मवंबरफलकाद्वययुतं वा फलकावययुनं वा स्थाप्यम् ।। किश्च तत्र तत्राधारफलकाया आधारभूतक्षुद्रस्तम्भचतुष्को भागेऽपि तादृशम भाया उपरि च मञ्जुलाकारां सौवर्णमयीं राजतां वा तादृशबम्बराबाल कल्पयेदित्यर्थः । किञ्वात्र सिह्मासनाधारफलकायामासनस्थाने आसनाह कौशेयदुकूलाद्यास्तरणरचनाश्च स्थापयित्वा चतुर्वपि मुखपट्टेषु नवरत्नावलीश्च गुंफयेदित्यर्थः ।। तथा रचनायामपि शास्त्रीयक्रमो यथा - सत्यभागे मुखपट्टिकामध्ये माणिक्यपश्चकमभितो गोमेदकवैडूर्यवअपद्मरागावलिं च क्रमशः स्थापयित्वा तोरणाकारेण मध्यपट्टवलिकेन नानारनप्रत्युप्तेन सरेणोपेतं हेमकिङ्किणिकासहितवाजनादिशोभित
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy