SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २४३ कल्पनस्थानश्च प्रकल्पयेदित्यर्थः । कि पूर्वोक्ततादृशमध्यनिर्माणन्तु सुहृदादि सम्मेलन सल्लापनाहं अथवा तत्र स्थले वैवाहिकादिशालां वा प्रकल्प्य तथा व्यवहरेदिति च शिल्पविदां समयः | किश्चैकेन सौघतलेनोपेतनिर्माणस्यैव भवनमिति नाम विदुः । इति संक्षेपेण प्राथमिकस्य भवनस्य निर्माणलक्षणमुक्तं भवति ॥ अथ द्वितीयस्य हर्म्याख्यस्य सदनविशेषस्य लक्षणानि यथा – भवनाख्यस्य सदनोत्तमस्य वास्तुवेदिस्थानाख्य मध्यमभागे या शाला यावत्प्रमाणोपेता कथिता तन्मानयुता वा तदधिकमानयुता वाऽस्य हर्म्यस्य शाला कल्प्या । तत्र च ' षडादिदशदण्डान्तं मानमस्याः प्रकीर्तितम्' इत्युक्तत्वादस्मिन्दर्म्ये कल्प्यमानशालायाः उत्तरत्र प्रतिपादयिष्यमाणप्रासादेषु कल्प्यमानशालायाश्च वैशाल्ये दैर्ध्वे च भूपदण्डबट्कप्रभृतिद्वादशदण्डावधिक प्रमाणं कथितमिति भावः । अस्या एव मध्यशालेति व्यवहारः ॥ कितादृशमध्यशालां सालङ्कारां कृत्वा भौमत्रयमारभ्य भौमपकाधिकं कल्पनं विशेषतः पूर्वोक्तरीत्याऽऽपदेवभागेऽन्तःपुरयुतं तत्र तत्र शालानां मध्ये द्वारसमीपनानालिन्दवेदिका संयुक्तं तद्बहिर्नानाङ्गणयुतं तद्बहिः कल्याणशालादिनानाशालासमन्वितं प्रतिभौमतलं मौलिभागे च भित्तिप्रान्ते च विमानकलशरचनोपेतं तत्रान्धारिकाख्यभारवाहिदण्डसहितं प्रतिशालं परितः तत्र
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy