SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ बनारसीविलासः संघ अधिकार । रत्नानामिव रोहण क्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः ॥ ३१ मात्रा सवैया छन्द । जैसे नभमंडल तारागण; गेहनशिखर रतनकी खान । ज्यों सुरलोक नृरि कलपद्रुम; ज्योंसरवर अंबुज वन जान || ज्यों समुद्र पूरन जलमंडित, ज्यों शशिछबिसमूह सुखदान | तैमै संघ सकल गुणमन्दिर, सेवहु भावभगति मन आन २१ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते ११ यं तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै स्वर्गपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स संघोऽर्च्यताम् जे संसार भोग आशातज ठानत मुकति पन्थकी दौर | जाकी सेव करत सुख उपजत, तिन समान उत्तम नहिं और ॥ इन्द्रादिक जाके पद वंदत, जो जंगम तीरथ शुचि ठौर । जामै नित निवास गुन मंडन, सो श्रीसंघ जगत शिरमौर ॥ २२ ॥ लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वः श्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः संघं गुणसंघकेलिसदनं श्रेयोरुचिः सेवते ॥ २३॥ t t t t t t t t it t
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy