SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ३७ सुविद्धजनानां सुराधीशमान समस्त शुभ वस्तु नैतत्समानम् । चिदानन्दशुद्धात्मसद्धधानतारं श्रुतस्कन्धमीडे त्रिलोकेकसारम् ॥५॥ अमुष्यार्चया शत्रवो यान्ति नाशं समाप्रोति चानन्तमत्रापि ना शम् । किमन्येन वाग्जालवादेन वारं श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥६॥ प्रचण्डापि किं डाकिनी शाकिनीयं विधत्ते भयं ऋरकर्माविनेयम् । ग्रहः पीडयत्यत्र भक्तिप्रकार श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥७॥ सुक्न्ध्यापि नारी लभेतात्मजातं न दुर्भिक्षमारीतिकोपात्मघातम् । निरीक्षेत जन्तुः स्मृतेरस्य चारं श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ ८॥ निमजोज्वले स्वधुनीनां जले त्वं किमेषि त्रिनेत्रादिकेष्ट्या महत्त्वम् ।
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy