SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तस्मै चार्य्यमनमुक्तिपदवीदीपायसिद्धिश्रिये॥ ओं ही चतुर्दशप्रकीर्णकेभ्यो जलं निर्वपामीति स्वाहा ॥४९।। ( इसीप्रकार चंदनादि चढाना) अथ जयमाला। गुणरत्ननिधानं कृतिसन्मानं सकलविमलकेवल सदृशम् । श्रुतममलमुदारं त्रिभुवनसारं संस्तवीमि विनयादनिशम् ॥ जिनेन्द्रस्य वार्जातसंजातमर्थ समुद्योतयन्तं समुद्घ समर्थम् । समेयाक्षरं चाप्यमेयार्थभारं _श्रुतस्कन्धर्माडे त्रिलोकैकसारम् ॥ २॥ फलं सद्रतानां तपःसन्ततीनां सुनिषणं भूषणं हृद्यतीनाम् । महातीर्थभूतं प्रपूतावतारं श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥३॥ महाश्वभ्रपाते करालम्बदानं सतां केवलज्ञानसम्पनिदानम् । विमुक्त्यङ्गनाकण्ठशृङ्गारहारं श्रुतस्कन्धडे त्रिलोकैकसारम् ॥ ४॥
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy