SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ३८ विनैतं न चानोषि संसारपारं श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ ९ ॥ अघार्कप्रतापेन चेत्पीडितात्मा फलार्थी च पीयूषपानेच्छुकात्मा । अरे दुर्मते मुञ्च मिथ्याविचारं श्रुतस्कन्धमीडे त्रिलोकैकसारम् ॥ १० ॥ सुदेवेन्द्रकीर्त्तिश्व विद्यादिनन्दी गरीयान् गुरुर्मेऽर्हदादिप्रवन्दी | तयोर्विद्धि मां मूलसङ्के कुमारं श्रुतस्कन्धमीडे त्रिलोकेकसारम् ॥ ११ ॥ घत्ता । सम्यक्त्वसु रत्नंस द्वतयत्नं सकलजन्तुकरुणाकरणम् श्रुतसागरमेतं भजत समेतं निखिलजगत्परितः शरणम् ।। १२ ।। ओं -हीं श्रीश्रुतस्कन्धाय प्रक्षीणकर्मबन्धाय महार्घ्यं निर्वपा मीति स्वाहा । ओं नहीं श्रीं वद वद वाग्वादिने भगवति सरस्वति -हीं नमः) ( अयं जाप्यमन्त्रः अष्टोत्तरशतं एकविंशतिर्वा नव वा जपेत् । )
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy