SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चूलाभ्योऽर्थ्यमनर्घसम्पदिशुभश्रीपालजैनालये ॥ ओं ही जलस्थलमायाकाशरूपगताभ्यश्चलिकाभ्यो महार्य निर्वपामीति स्वाहा ॥४५॥ सत्सामायिकसंस्तवौ जिनवरे स्यादन्दनाच प्रतिक्रान्तिर्वैनयिकं यथार्थमुदितं दीक्षादिसत्कर्मणः। वक्तस्यात्कृतिकर्म च द्रुमसुमादीनां दशानां मिदां स्याकालिकमेतदादियतिनामाचारशेषाश्रयम् ॥ भिषणामुपसर्गतत्फलकथं शास्त्रं प्रकीर्णाष्टमं । ना. नाभाणि तदुत्तराध्ययनकं योग्यान्यया शोधनम् । तत्कल्पव्यवहारमाहतयतित्रातस्य पुण्यास्पद कल्पाकल्पमयोग्ययोग्यकथकंकालाद्विवालिङ्गिनां। दीक्षाशिक्षणभावनात्मविलसत्संस्कारवर्यार्थवत् साधूनां गणपोषणादिच महाकल्पं ब्रीतिध्रुवम् । देवत्वाप्ति च पुण्डरीकममरेतत्कामिनीकृन्महा शब्दार्ग किल पुण्डरीकमुदिता चाशीतिकाशोधन।। तग्रन्थः खलु पञ्चविंशतिगुणं लक्षं सहस्रत्रयं त्रीण्येवात्रशतान्यशीतिसहितानित्रिश्च स्वाक्षः। शास्त्रं चैतदिहप्रकीर्णकमिति द्विःसप्तसंख्यं ददे
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy