________________
तदिवपदमानसहितासुचूलिकास्थलगतासुमन्त्रायः स्थलगमनकार्यसारा समय॑ते गन्धतोयाद्यैः॥ ओंनी स्थलगतायै चूलकायै जलं निर्वपामीति स्वाहा ॥४१॥ . (इसीप्रकार चंदनादि चढाना) इन्द्रजालादिमन्त्रा मायाश्रितचूलिका चमत्कृतिका पूर्वोक्तपदसमाना जलदलतान्तादिभिः पूज्या ॥ ओं ही मायागतायै चूलिकायै जलं निर्वपामीति स्वाहा।।४२॥
(इसीप्रकार चंदनादि चढानः) । गगनगमनादिमन्त्राकाशगताचूलिकापितावतिका भुवनवरचन्दनायैःसमय॑तेचतुरनरनिकरैः॥४३॥ ओं ही आकाशगतायै चूलिकायै जलं निर्वपामीति स्वाहा ।
(इसीप्रकार चंदनादि चढाना) दीपिदिपनरसुवररूपविधात्री सुमन्त्रतन्त्राद्यैः। उपरिपरिकथितमाना रूपगताचूलिका चा॥ ओं ही रूपगतायै चूलिकायै जलं निर्वपामीति स्वाहा ।।४४॥
(इसीप्रकार चंदनादि चढाना)
शार्दूलविक्रीडितम् । इत्येवं घनपुष्पचन्दनलसच्छालीयसत्तण्डुलैः सौरभ्याधिकपुष्पचारुचरुसद्दीपौघधूपैः फलैः। दुर्वास्वस्तिकपूर्वकैश्च रचितं रक्षोनभूषं ददे