SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तदिवपदमानसहितासुचूलिकास्थलगतासुमन्त्रायः स्थलगमनकार्यसारा समय॑ते गन्धतोयाद्यैः॥ ओंनी स्थलगतायै चूलकायै जलं निर्वपामीति स्वाहा ॥४१॥ . (इसीप्रकार चंदनादि चढाना) इन्द्रजालादिमन्त्रा मायाश्रितचूलिका चमत्कृतिका पूर्वोक्तपदसमाना जलदलतान्तादिभिः पूज्या ॥ ओं ही मायागतायै चूलिकायै जलं निर्वपामीति स्वाहा।।४२॥ (इसीप्रकार चंदनादि चढानः) । गगनगमनादिमन्त्राकाशगताचूलिकापितावतिका भुवनवरचन्दनायैःसमय॑तेचतुरनरनिकरैः॥४३॥ ओं ही आकाशगतायै चूलिकायै जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना) दीपिदिपनरसुवररूपविधात्री सुमन्त्रतन्त्राद्यैः। उपरिपरिकथितमाना रूपगताचूलिका चा॥ ओं ही रूपगतायै चूलिकायै जलं निर्वपामीति स्वाहा ।।४४॥ (इसीप्रकार चंदनादि चढाना) शार्दूलविक्रीडितम् । इत्येवं घनपुष्पचन्दनलसच्छालीयसत्तण्डुलैः सौरभ्याधिकपुष्पचारुचरुसद्दीपौघधूपैः फलैः। दुर्वास्वस्तिकपूर्वकैश्च रचितं रक्षोनभूषं ददे
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy