SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ओं ही प्राणाबायपूर्वाय जलं निपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना) छन्दोऽलङ्कारकलामहास्पदंसकलविन्मुखादुदितमा क्रियाविशालं चालं नवकोटिपदं सदैव यजे॥३७॥ ओं ही क्रियाविशालपूर्वाय जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना) सार्द्धदादशकोटीपदप्रमाणं गणन्ति यतिवृषभाः। तल्लोकविन्दुसारं लोकायसुखप्रदं प्रयजे ॥३८॥ ओं ही लोकविन्दुसारपूर्वाय अलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना) शार्दूलविक्रीडितम् । पूर्वाण्यत्र चतुर्दशेति गदितान्यहद्भिरागश्च्युतैरिष्ट्वा यो विधिपूर्वकं बुधजनश्वार्पण संयोजयेत् । स श्रीपालउदारसारसुकृतस्त्रैलोक्यपूज्यं पदं लब्ध्वा सिद्धिपदं लभेत दुरघं दूरं च शूरो यजेत् ॥ ओं ही चतुर्दशपूर्वेभ्या महायँ निर्वपामीति स्वाहा॥ ३९ ॥ खखनेत्ररन्ध्रवसुनवखनेत्रपदसंयुता मता महताम् । स्याच्चूलिकाजलगता जलादिभिः पूज्यतेसततम्।। ओं ही जलगतायै चूलिकायै जलं निर्वपामीति स्वाहा ॥४०॥ (इसीप्रकार चंदनादि चढाना)
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy