SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आ ही आत्मप्रवादपूर्वाय जलं निर्वपामीति स्वाहा। ( इसीप्रकार चंदनादि चढ़ाना ) बन्धोदयोपशमनोदीरणनिर्जरणमपि च कर्मततेः। कर्मप्रवादमर्चे अशीतिलक्षाग्रकोटिपदम् ॥ ३२ ॥ ओं ही कर्मप्रवादपूर्वाय जलं निर्वपार्माति स्वाहा । ( इसीप्रकार चंदनादि चढाना ) प्रत्याख्यानं द्रव्ये पर्याये चापि यत्र निश्चलनम् । प्रत्याख्यानमिहार्वे तत्सततं चतुरशीतिलक्षपदम् ।। ओं न्हीं प्रत्याख्यानपूर्वाय जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना ) पञ्च च सप्त च गुरवः क्षुद्रा विद्याश्च यत्र शतसंख्याः दशलक्षपदं कोट्या महविद्यानुप्रवादमिदम् ॥ ओं ही विधानुमवादपूर्वाय जलं निवेषामीति स्वाहा । (इमीप्रकार चंदनादि चढाना ) अर्हच्चत्रयादिशुभव्यावर्णनमत्र यत्र पूज्यमिदम् । षड्डिशतिकोटिपदं कल्याणं नाम तत्सुधियाम् ॥ ओं ही कल्याणपूर्वाय जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना) अष्टाङ्गवैद्यविद्या गारुडविद्या च मन्त्रतन्त्रगता। प्राणावायं च यजे दशकोटिपदं त्रिकोटिपदम् ॥
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy