SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ओं ही अग्रायगीयपूर्वाय जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना ) पदसप्ततिलक्षपदं श्रीमतीर्थकरान्तबलकथकम् । महयामि मलयजाद्यैः पुरुषीर्यानुप्रवादमिदम् ।। ओं ही वीर्यानुभवादपूर्वाय जलं निर्वपामीति स्वाहा । ( इसीप्रकार चंदनादि चढाना ) वस्त्वस्तिनास्तिचेति प्ररूपकं षष्ठिलक्षपदविशदम्। अञ्चामि वञ्चितापत्तदस्तिनास्तिप्रवादमिदम् ॥ ओं -ही अस्तिनास्तिप्रवादपूर्वाय जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना ) अष्टज्ञानतदुद्गमहेत्वाधारप्ररूपकं प्रयजे । ज्ञानप्रवादपूर्व कोटिपदं हीनमेकेन ॥२९॥ ओं ही ज्ञानप्रवादपूर्वाय जलं निर्वपामीति स्वाहा । (इसीप्रकार चंदनादि चढाना ) वर्णस्थान दिख मुखजन्तुवचोगुप्तिसंस्कृतिप्रकटम्। सत्यप्रवादमर्चे षट्पदयुतकोटिपदसुमितम्॥३०॥ ओं न्हीं सत्यमवादपूर्वाय जलं निर्वपामीति स्वाहा ॥ (इसीप्रकार चंदनादि चढाना ) ज्ञानाद्यात्मककर्तृत्वादियुतात्मस्वरूपकथकमिमम्। आत्मप्रवादमर्चे पारातिकोटपदसुपदम् ॥३१॥
SR No.010129
Book TitleJina pujadhikar Mimansa
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherNatharang Gandhi Mumbai
Publication Year1913
Total Pages403
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy