SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 17. जिण-भवणइं काराबियइं लमइ सग्गि विमाणु, अह टिक्कइ आराहणहं होई समाहिति आणु। (आचार्य देवसेन, सावय-धम-संगह, 1931) 18. यस्यार्थ क्रियते पूजा वास्तु-देवा धराधिपाः, शान्तिके पौष्टिके चैव सर्व-विघ्नोपशान्तये। (-पंडित आशाधर, पूजा-पाठ, पृष्ठ 1831) 19. सर्वेषु वास्तुषु सदा निवसन्तमेनं श्री-वास्तु-देवमखिलस्य कृतोपकारम्, प्रागेव वास्तु-विधि-कल्पित-यज्ञभागमीशान-कोण-दिशि पूजनया घिनोमि। (-वास्तु, 3,611) 20. गृह हि गृहिणीमाहुर्-न कुड्य-कट-संहतिम्। (-पंडित आशाधर, सागार-धर्मामृत।) 21. उपरि-तल-निपातितेष्टकोयं शिरसि तनुर-विपुलश-च मध्य-देशे, असदृश-जन-संप्रयोग-भीरो-हृदयमिव स्फुटितं महा-गृहस्य । वैदेश्येन कृतो भवेन मम गृहे व्यापारमभ्यस्यता नासौ वेदितवान् धनैर-विरहितं विसध-सुप्तं जनम्, दृष्ट्वा प्राङ् महती निवास-रचनामस्माकमाशान्वितः सन्धिच्छेदन-खिन्न एव सुचिरं पश्चान् निराशो गतः । (-नाटककार शूद्रक, मृच्छकटिक, अंक 3, श्लोक 22-231) 22. धुवा द्यौर्धवा पृथिवी ध्रुवासः पर्वता इमे, ध्रुवं विश्वमिदं जगद धुवो राजा विशामयम्। धुवं ते राजा वरुणो धुवं देवो वृहस्पतिः, ध्रुवं ते इन्द्रश्चाग्निश्च राष्ट्र धारयतां ध्रुवम् ।। (ऋग्वेद. 10/17374-511) 23. यो धुवाणि परिच्चज्ज, अनुवं परिसेवए। धुवाणि तस्स णस्संति अदुवं गहमेव च ।। - जिनमत-विधा
SR No.010125
Book TitleJain Vastu Vidya
Original Sutra AuthorN/A
AuthorGopilal Amar
PublisherKundkund Bharti Trust
Publication Year1996
Total Pages131
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy