SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 9. तेणं लिवी-विहाणं जिणेण बंभीए दाहिण-करेण। गणियं संखाणं सुन्दरीए वामेण उबइहं।। (-अभिधान राजेन्द्र कोश, भाग 2, पृ० 11261) 10. यो यत्र निवसन्त्रास्ते स तत्र कुरुते रतिम्। यो यत्र रमते तस्मादन्यत्र स न गच्छति।। (-आचार्य पूज्यपाद, इष्टोपदेश, श्लोक 4310 11. आहारोषधयोरप्युपकरणावासयोश्च दानेन । वैयावृत्यं बुवते चतुरात्मत्वेन तथुरस्राः । श्रीषेण-वृषभसैनी कौण्डेशः शूकरश्च दृष्टान्ताः । वैयावृत्तस्यैते चतुर्विकल्पस्य मन्तव्याः ।। (-आचार्य समन्तभद्र, रत्नकरण्ड प्रावकाधार, श्लोक 117/81) 12. वत्थु-विज्ज भूमि-सबंधमण्णं पि सुहासुहं कारणं वण्णेदि। (-आचार्य वीरसेन, षदखण्डागम-धवला-टीका, 1, 1, 131) 13. जेम्स फर्गुसन, हिस्ट्री ऑव इंडियन एंड ईस्टर्न आर्किटेक्चर, भाग 2, पृ. 68 आदि, लदन (जॉन मरे, अल्बेमाले स्ट्रीट, डब्लू.), 1910, तथा अन्य। 14. जैनं चैत्यालयं चैत्यमुत निर्मापयन शुभम्, __ वाछन् स्वस्य नृपादेश्च वास्तु-शास्त्रं न लंप्पयेत्। (-पंडित आशाधर सूरि, प्रतिष्ठासारोद्धार, श्लोक 1, 171) 15 शास्त्र-मानेन यो रम्यः स रम्यो नान्य एव हि, शास्त्र-मान-विहीनं यदरम्यं तद विपश्चितम् । (-शुक्र नीति, 4, 5270 16. निपातयन्ती तरले विलोचने सजीव-चित्रासु निवास-भित्तिसु। नवा वधूर्यत्र जनाभिशकया न गाढमालिंगति जीवितेश्वरम् ।। (-महाकवि वीरनदी, चद्रप्रभ-चरित, 11) - (जन वास्तुविधा
SR No.010125
Book TitleJain Vastu Vidya
Original Sutra AuthorN/A
AuthorGopilal Amar
PublisherKundkund Bharti Trust
Publication Year1996
Total Pages131
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy