SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ - १ ] दपक ४१ दद्दल ( रायचूर), मैसूर शक ९९१ = सन् १०६९, कमड १ स्वस्ति समस्तभुवनाश्रय श्रीपृथ्वीवल्लम महाराजा२ धिराजपरमेश्वरं परमभट्टारकं सत्याश्रय ३ कुळतिळ चालुक्यामरणं श्रीमद्भुवनै कमल्क देवर वि४ जयराज्यमुत्तरोत्तराभिवृद्धिप्रवर्द्धमानमाचन्द्रार्कतारंब ५ र सलुत्तमिरे तत्पादपद्मोपजीवि समधिगतपंचमहा६ शब्द महामंडलेश्वरं अरिदुर्द्धरवरभुजासिमासुर प्र• चंडप्रद्यो[त ] दिनकर कुळनंदनं काश्यपगोत्रं कलिकालान्वयं का८ वेरीवल्लम कंबरूपरेघोषणं मयूरपिच्छध्वजं सिंहलांछ- ( नमो ) ९ रेयूरवरेश्वरं परचक्र [धव] ळं मा [कों] ळ-मीमं गोत्रपवित्रं श्री१० मन्महामंडलेश्वरं पेडकलुजटाचोळभीममहाराजरु || समधिगतपंच११ महाशब्द महासामन्तं विजयलक्ष्मीकांतं माहेष्मतीपुरवरेश्वरं मध्य१२ देशाधिपति सहस्रबाहुप्रतापं निजान्वयमाणिक्यनेकवाक्यं चतु१३ रचारायणनुपायनारायणं गिरिगोटेमल्लं रिपुहृद १४ यसेल्लं विषमहयारूढरेवन्त परबलकृतान्त मंगिय १५ मरुळं श्रीमन्महासामन्त मानुवेय मळेयमरसर सकव१६ र्ष ९९९ नेय सौम्य संवत्सरदुत्तरायण संक्रान्तियतिवनि १९ १७ मित्यदि श्रीयुत्तवमन्तकोलद माकिलेहियर पोचपाळल माडि१८ सिट गिरिगोटेमल्कजिनालयक्के पोनपाळ पहुवण पोल मेरेय
SR No.010114
Book TitleJain Shila Lekh Sangraha 05
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherBharatiya Gyanpith
Publication Year1971
Total Pages97
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy