SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ वेरावलका लेख ૧૧ रन्यूनविक्रमः । श्रीमीमभूपतिस्तेषां राज्यं प्राज्यं करोत्ययं ॥ 99 मालाक्ष राण्यनम्राणां यो बभंज म- -२८७ ] ६ ७ नंदिसंघे गणेश्वरा । बभूवुः कुंदकुंदाख्याः साक्षात्कृतजगत्त्रया: ॥ १३ येषामाकाशगामित्वं स्था- ८ ... तपंचकमुज्वलं । रचयित्वाथ जल्पति येऽन्यनियमपूर्वकं ॥ १५ कालेऽस्मिन् भारते क्षेत्रे जाता- ह...रणास्तववर्त्मनि तेषां चारित्रिणां वंशे भूरयः सूरयोऽभवन् ॥१७ सद्वेषा अपि निद्वेषाः सकला अक १० भावस्यारुरोह तत् । श्रीकीर्ति प्राप्य सत्कीर्ति सूरिं सूरिगुणं ततः ||१३ यदीयं देशनावारि सम्यग्वि ११ कश्चित्रकूटाश्चचाल सः । श्रीमने मिजिनाधीश तीर्थ यात्रा निमित्ततः ॥२१ अहिल्लपुरं रम्यमाजगाम १२ ...नींद्राय ददौ नृपः । विरुदं मंडलाचार्यः सछत्रं ससुखासनं ॥ २३ ॥ २३ श्रीमूलवसतिकाख्यं जिन भवनं तत्र १३ ... संज्ञयैव यतीश्वरः । उच्यतेऽजितचंद्रां यस्ततोभूत्स गणीश्वरः ॥२५ चारुकीतियशःकीत ध १४.मुक्तो यो रत्नत्रयवानपि । यथावद् विदितार्थोभूत् क्षेमकीर्तिस्ततो गणी ॥ २७ उदेति स्म लसज्ज्योति १५ ...लेपि वासिते हेमसूरिणा । वस्त्रप्रावरणाय १६ कीर्तिर्यस्कीतिर्नर्तकी व नरिनर्ति । त्रिभुवनरंगे वासुकिनपुरशशितिलकनेपथ्या ॥ ३१ ते १७ ति ॥ ३२ समुद्र्ष्टतसमुच्छन्नशीर्ण जीर्णजिनालयः । यः कृतारं म निर्वाहसमुत्साहशिरोम ( णिः ॥३३ )
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy