SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ -२८२ ] सोमपुरका लेख २८२ सोमपुर (मैसूर) शक १९१४ = सन् १९९२, कन्नड २११ १ श्रीमत्परमगं मीरस्यादवादामोघलांछनं जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ (१) जयति सकळ विद्यादेवता - २ रत्नपीठ हृदयमनुपलेपं यस्य दीर्घं स देव: ( 1 ) जयति तदनु सर्व मिथ्यासमय तिमिरघातिज्योंतिरेकं शास्त्रं तस्य यत् नराणां (॥२) ३ ... ब्रायदि सहनेम्बानाग पुलियं पोय्दा सल पोय्लक योग ४ ... पलम्बरं राज्यं गेयुसिर्पिनं । ( ३ ) विनयप्रतापमेम्बी जननाथोचितचरित्रयुगदिं जगमं जननयनवेनिसि नेगलदं विनया ५ दिव्यं समस्तभुत्र नस्तुत्यं । (४) आतंगतिमहिमं हिमसेतुसमा६ ख्यातकीर्ति सन्मूतिमनोजातं मर्दितरिपुनृपजातं तनुजातनादनेरेयंगनृपं । (५) बल्लिदरवनीपतिसम्पादितधर्मार्थ - ७ काम सिद्धिवोलवनीवल्लभरातन तनयर बल्लालं ब्रिट्टिदेवमुदयादित्यं । (६) मूचरर सुगलो ं तां माविसे मध्यमनदागियूँ ८ नृपगुणपद्मावदिनुत्तमनाद माविभवद्भूत जिष्णु विष्णुनृपालं । (७) मलेयं साधिनि माणूदने तलबनं कांचीपुरं कोयतू - हर् मलेनाडा तुलनाडु नीलगिरिया कोलालमार्कोगु नन्गलियुकलंगि विराटराजनगरं बल्लूरिवेल्लं दुर्वारदोलदि १० लीकेयि साध्यमादुवेणेयार विष्णुक्षमापालनोल् । (८) येनलाल्ं चूडामणि हारमने ११ किनरेश्वरशिरःप्रोतुंग फणि गुणमणिः १२ सम्यक्तचूडामणिः आ विष्णुवर्धनंगं येनिसिद लक्ष्मादविगमुद् विसदनी भूवित नरसिंहनाहब
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy