SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २०१ -२७१] कलसापुरका लेख २७० चिक्कहन्दिगोल ( धारवाड, मैसूर ) राज्यवर्ष ८ = सन् ११७५, काट [ इस लेखमे कलचुर्य राजा सोविदेवके राज्यवर्ष 'जयसंवत्सरमें शंखजिनालयको दिये गये दानका वर्णन है। इस लेखकी रचना 'अनुपमकविकालिदास' हित्तिन सेनबोव-द्वारा की गयी थी।] [रि० सा० ए० १९२६-२७ क्र० ई० १५० पृ० १२] २७१ कलसापुर ( कडूर, मैसूर ) शक १०६८ = सन् ११७६, काड १ (घिस गयी है) २ कैवल्यबोधेन्दिराधामं षोडशतत्व(तीर्थ)कर्तृ विमलज्ञानाप्तियं सत्सुखारामं माल के विनेयसन्ततिगे नित्यं शान्ति३ तीथेश्वरं ॥ (१) श्री स्वस्ति होयिसलवंशाय प्रतापार्जितकीर्तये । ___ यदुवंशनृपान""भूभृ. ४ ते ॥ (२) तदन्वयावतारमेन्तेन्दोडे ॥ सरसीजोदरनामिपद्मजनज तस्पुत्रनन्तत्रियनिरुहोभूनबु५ धं पुरूरवने तज्जं तत्तनूजायुवायुरपत्यं नहुषं ययातिमहिपं तरसम्म नरेश्वरजा६ तं । यदु तस्कुलं सलनृपं लोकोत्तम पुष्टिदं । (३) यादवरोले होयिसलवेसरादुदु सलनिन्दे हुलि• य सेलेयुण्डिगेयादुदु चिहूं वरमन्तादुदु सले शशकपुरद वासन्तिकेयिं ॥ (४) सलनृपनि ब
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy