SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १८८ जैनशिलालेख-संग्रह [२६५ २६५ बिजोलिया ( राजस्थान ) संवत् १२२६ = सन् १९७०, संस्कृत-नागरी १ सिद्धम् ॥ ॐ नमो वीतरागाय । चिद्वपं सहजोदितं निरवधि ज्ञानकनिष्ठापितं नित्योन्मीलितमुल्लसत्परकलं स्यात्कारविस्फारितं । सुव्यक्तं परमाद्भुतं शिवसुखानन्दास्पदं शास्वतं नौमि स्तौमि जपामि यामि शरणं तज्ज्योतिरात्मो(स्थितं ॥:॥ नास्तं गतः कुग्रहसग्रहो न नो तीव्रतेजा... .."नैव सुदुष्टदेहोऽपूर्वो रविस्तात् स मुदे वृषो वः ॥२॥ [स] भूयाच्छीशांति: शुमविमवमंगोमवभृतां विमोर्यस्यामाति स्फुरितनखरोचि: करयुगं । विनम्राणामेषामखिलकृतिनां मंगलमयी स्थिरीकर्तुं लक्ष्मीमुपरचितरज्जु व्रजमिव ॥३॥ नासाश्वा सेन यन प्रबलबलभृता पूरित: पांचजन्यः ३ ."वरदलमलि(नीपाद)पद्माग्रदेशः। हस्तांगुष्टेन शांग धनुरतुलबलं कृष्टमारोप्य विष्णोरंगुल्यां दोलितोयं हलभृदवनितं तस्य नमस्तनोमि ॥४॥ प्रांशुप्राकारकांतात्रिदशपरिवृढन्यूहरुद्धावकाशा वाचाला केतुकोटि(क्व)णदनणुमणीकिंकिणीभिः समंतात् । यस्य व्याख्यानभूमामहह किमिदमित्याकुलाः कौतुकेन प्रेक्षते प्राणमाज: ४ ( स भुवि ) विजयतां तीर्थकृत् पार्श्वनाथः ॥ ५॥ वर्धतां वर्धमानस्य वर्धमानमहोदयः । वर्धतां वर्धमानस्य वर्धमान( महोदयः ॥ ६॥ सारद सारदा स्तौमि सारदानविमारदां । भारती भारती मक्तभुक्तिमुक्तिविशारदां ॥७॥ निःप्रत्यूहमुपास्महे जिनपतीनन्यानपि स्वामिनः श्रीनाभेयपुरःसरान् परकृपापीयूषपाथोनिधीन् । ये ज्योतिःपरमागमाज
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy