SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १५० जैनशिलालेख संग्रह [२०७नाथस्य शासनं जिनशासनं ॥(१) श्रीवीरनाथस्य गणेश्वरोभूत् सुधर्मनामा प्रविधूत... २ यापनीये सं(घ) पुनस्तत्र र चारुमार्गे ॥(२) कण्डूरुविख्यातगणे बभूवुः पुरा मुनींदा बहवो महा." ३ ... दैकसिंहो मुनीश्वरो बाहुबली बभूव ॥(३) जयतु शुमचंद्रदेवः कण्डूगणपुंडरीकवनमार्तडश्चंडत्रिदंड.. ४ . पारगो बुधविनुतः ॥(४) नुतयापनीयसंघप्रतीतकण्डूगणाब्धि चंद्रमरेंदी क्षितिवलयं पोगविनमुनतिवेत्तर मोनि (दे५ वदिव्यमुनींद्र) रु ॥(५) श्रीमाघनंदिव्रतिनाथमोडे कामारिमोमो (र) गचैनतेयं । नम्रावनीपालकविद्धकीति सि(द्वां)त त(वा) र्णवपूर्णचं(द) ॥(६) ६ ( स्वस्ति । समस्तभुव ) नाश्रयं श्रीपृथ्वीवल्लमं महाराजाधि राज परमेश्वरं परमभट्टारकं सत्याश्रयकुलतिलकं चालुक्यामरणं श्रीमत्रिभुवनमल्ल७ ( देवर विजय ) राज्यमुत्तरोत्तराभिवृद्धिप्रवर्धमानमाचंद्रावतारं. बरं सलुत्तमिरे । क्षितिगेल्लं तम तेज तोलगि बेलगे तनाज्ञे चोला ( वनी)८ "लु नर्तिसुतिरे मले तन्ना' लोकक्के कल्पक्षितिजातं कूडे पणतंतिरं ___ कलियुगदोलु पुट्टियुं राघवादिक्षितिपालानीकरोलु पा... ९ (विक्रमादित्यदेव ॥(७) जलधिपरीतभूतलवधूटिगे कुंतलदंददि मनंगोलिसुवुदंतु नोपंडमे कुंतलदेशमदक्कं चिन्नपूगल तेरदंते रंजि' . १० .''दृ मौक्तिकावलिय पोदलद हारद वोलिपुदु नोपंडे पूलि लीलय ॥(८) मत्तं । पोंगलसंगलिंदेसेव देवगृहंगलिनोप्पुवेत्त वारांगनेयर्कल"
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy