SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ जैनशिलालेख संग्रह [ १३८ ९७५ दुर्मति संवत्सर है ( यह अनियमित है क्योंकि शक ९७५ विजय संवत्सर था ) । ] ९० [ ए०रि० मै० १९३१ पृ० १९० ] १३८ मुलगुन्द (मैसूर) शक ९७५ = सन् १०५३, कन्नड १-२ श्रीमद्मक्ति मरानतामर किरीटानर्घ्य रत्नप्रमाजालालीढपदारविन्दयुगलः कन्दर्प दर्पापहः । त्रैलोक्योदरवर्तिकीर्तिविंशदश्चन्द्रप्रभः सुप्रमो मन्यानां निवहं निराकुलमलं पायादपायाज्जिनः ॥ १ ३ स्वस्ति समस्तभुवनाश्रय श्री पृथ्वीवल्लभ महाराजाधिराज परमेश्वर परमभट्टारकं सत्या ४ श्रयकुलतिलकं चालुक्याभरणं श्रीमत् त्रैलोक्य मल्लदेवर विजयराज्यमुत्तरोत्तराभिवृद्धिप्रव ५ र्द्धमानचन्द्रार्कतारं सलुत्तमिरे । तत्तनयं समधिगतपंचमहाशब्द - महामण्डलेश्वरं वेंगी ६ पुरवरेश्वरं समरप्रचण्डं कुमरमार्तण्डं परकरिमदनिवारणनम्मन गन्धवारणं परिवारनिधानं ७ दानकानीनं हयवत्सराज रूपमनोजं रिपुनृपतिहृदयसेवलं भुवनैकमल्लं मण्डलिक शिरो ८ मणि चालुक्यचूडामणि विद्विष्टसंहारं कटकप्राकारं श्रीमत्त्रैलोक्यमल्लदेवपादपंकजभ्र ९ मरं श्रीसोमेश्वरदेवं बेल्बोकमूनूरुं पुलिगेरेमनूरुमं सुखसंकथा विनोद दिनालुत्तम
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy