SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ लिप ताम्रपत्र चौथा पत्र : पहला माग 1 ४६ (सु) तौ प्रसिद्धौ बुद्धिपरौ सकलशास्त्रश अधिवेकौ । मीमनरवाहनायौ विख्यातौ रा - १०० ] ४७ मलक्ष्मणाविव लोके ॥ (१४) यौ मीमार्जुनसदृशौ बलयुतबलदेववासुदेव (समा) नौ (न) - ४८ कुल सहदेवतुल्यौ तौ जातौ जैनधर्मनिरतचरित्रौ ।। (१५) श्रीमत्चालुक्य मीम ( क्षितिपतिकृप) -- ४९ या लब्धसामन्तचिन्हौ श्रोद्वारौवं बरष्ठोवनपदविलस (श्चा) मरच्छत्र (लोलौ ।) रिकस्थौ शिखिरुहपटलच्छाद्य सत्कर्करीकौ जातौ चालुक्य(चुलौ) ५१. ''''करिहयौ काहलाद्यभ्युपेतौ ।। (१६) जैनाचार्यों यदीयौ गुरुरखि५२ लगुणश्चन्द्र सेनाख्य शिष्यो शास्त्रज्ञो नाथसेनो मुनिनुतजयसेनो मुनिर्दोक्षितात्मा । सि--- ५० www. ५३ द्धान्तज्ञः कलाज्ञः परसमयपटुः सन्नुतोत्कृष्टवृत्तस्सत्पात्रः श्रावकाणां क्षपणकसु (ज) -- ५४ नक्षुल्लकायज्जिकानां ।। ( १७ ) तस्मै ताभ्यां राजमीमनरवाहनाभ्यां विजयवाटिकायां चौथा पत्र : दूसरा भाग ५५ जिनमवनयुग निर्मितमेतदूधर्मार्थमस्माभिस्सर्व करपरिहारं देवभोगी ५६ कृत्य पेद्दगालिडिपरु नाम ग्रामो दत्तः । अस्यावधयः । पूर्वतः मण्ड्य ५७ रिपोळ रुसुन यिसु कट्टलचेरुवुन नडिमि दूब । आग्नेयतः आलपर्तियुं जूं दुरि
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy