SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जैनशिलालेख संग्रह ३३ लासनः । गिरिविश इव धराधरसुताराधितः । रत्नाकर इव समस्तशरणागतमभृदाश्रयः । सुवर्णाचल इव सुवर्णोत्तुंगोदयः । हिमाचल ३५ इव सिंहासनोल्लासितवमरीवालन्यजन विराजमानलीलः ॥ स ३६ स्तभुवनाश्रयश्रीविजयादित्यमहाराजाधिराजपरमेश्वरपरम तीसरा पत्र : दूसरा भाग ३७ भट्टारकः । वेलनाण्डविषयनिवासिनो राष्ट्रकूटप्रमुखान् कुटुम्बि नस्समस्त३८ सामन्ता(न्त):पुरमहामात्रपुरोहितामात्यश्रेष्टिसेनापतिश्रीकरण - धर्माध्यक्ष३९ द्वादशस्थानाधिपतीन् समाहूयेस्थमाज्ञापयति विदितमस्तु वः। श्रीमानुदपा४० दि महान्त्रिणयनकुलसाधु""ग्रेव्याख्यो। गोत्रः सिंहासनतो ४१ विदितो नरवाहनश्चलुक्ये(शानाम् ॥ १०) श्रीकरणगुरुगुरुरिव विबुधगुरु४२ स्स(क)लरा(जसिद्धान्तज्ञः) । नरवाहन इत्यासीन्न्यक्कृतनरवाह (नः)प्रकाशित४३ यशसा ।।(११) यस्याग्रसुतो गुणवान् मेलपराजो गुणप्रधानो दानी। मानी मा४४ नवचरितो मानवदेवो जिनेन्द्रपदपभालिः ॥(१२) तस्य सती मेण्डांबा सीतेव पति४५ व्रता जिनबतचरिता। सत्यवती (वि)नयवती सतताहारप्रदायिनी तधर्मा । (१३)तज्जो
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy