________________
जैनशिलालेख संग्रह ३३ लासनः । गिरिविश इव धराधरसुताराधितः । रत्नाकर इव
समस्तशरणागतमभृदाश्रयः । सुवर्णाचल इव सुवर्णोत्तुंगोदयः ।
हिमाचल ३५ इव सिंहासनोल्लासितवमरीवालन्यजन विराजमानलीलः ॥ स
३६ स्तभुवनाश्रयश्रीविजयादित्यमहाराजाधिराजपरमेश्वरपरम
तीसरा पत्र : दूसरा भाग ३७ भट्टारकः । वेलनाण्डविषयनिवासिनो राष्ट्रकूटप्रमुखान् कुटुम्बि
नस्समस्त३८ सामन्ता(न्त):पुरमहामात्रपुरोहितामात्यश्रेष्टिसेनापतिश्रीकरण -
धर्माध्यक्ष३९ द्वादशस्थानाधिपतीन् समाहूयेस्थमाज्ञापयति विदितमस्तु वः।
श्रीमानुदपा४० दि महान्त्रिणयनकुलसाधु""ग्रेव्याख्यो। गोत्रः सिंहासनतो ४१ विदितो नरवाहनश्चलुक्ये(शानाम् ॥ १०) श्रीकरणगुरुगुरुरिव
विबुधगुरु४२ स्स(क)लरा(जसिद्धान्तज्ञः) । नरवाहन इत्यासीन्न्यक्कृतनरवाह
(नः)प्रकाशित४३ यशसा ।।(११) यस्याग्रसुतो गुणवान् मेलपराजो गुणप्रधानो
दानी। मानी मा४४ नवचरितो मानवदेवो जिनेन्द्रपदपभालिः ॥(१२) तस्य सती
मेण्डांबा सीतेव पति४५ व्रता जिनबतचरिता। सत्यवती (वि)नयवती सतताहारप्रदायिनी
तधर्मा । (१३)तज्जो