SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ केलसूरुके लेख ७५८ केलसूरु - संस्कृत | [ काळ लुप्त, (१८२८ ई० १ लू० राइस ) ] [ केलसूरु ( केलसूरु परगना ) में, बस्तिके अन्दर की दीवालपर ] ... श्री चन्द्रप्रभजिनेन्द्राय नमः । श्रीमत्परमगम्भीरस्याद्वादामोघलाञ्छनम् । यात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ॥ स्वस्ति श्री शकवत्सरे त्रि...... षष्टि-त्रय - संख्ये स्थिते वर्षे सम्प्रति सर्वधारिणि सिते मासे तपस्ये तिथौ । सप्तम्यां गुरुवासरे मृगशिरो में योग आयु कर्णाटक नामदेशविलसन्मयस्थते ... शुभे ॥ श्रीमान् यो महिसूरुनामनगरे सद्रत्नसिंहासनासीन : पार्थिव चामराज-तनुभूरात्रेय गोत्रोदितः । कुर्वन् सन्निह दुष्ट-निग्रहमतशिष्टानुरक्षां च सुप्रेक्षावान् पृथुपुण्यराशिपि सत्पुण्योद्यमादि - क्षमः ॥ नानादेशनृपालमौलिविलसद्रत्नप्रभार्यक्रमांभोनो राज्यविचारणैकचतुरो भास्वान् वदान्याप्रणीः । तेजस्वी बिबुधौत्ररक्षणचण सुज्ञानलीलानिधिर्नानाशास्त्रविचारणी विनयते श्री कृष्णराजो नृपः ॥ तत्पादाश्रित- शान्त पण्डित- सुतश्श्रीवत्स गोत्रोद्भवो राजद्राजयस जः प्रविलसद्विज्ञापना कर्णनात् । दिव्ये हृद्यवधार्य पुण्यपुरुषस्तद्धर्मकृत्यं महान् सोऽसौ केलसुरु - नामनि पुरे चैत्याळयादि-स्थिताम् ॥ ५८१
SR No.010112
Book TitleJain Shila Lekh Sangraha 03
Original Sutra AuthorN/A
AuthorGulabchandra Chaudhary
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1957
Total Pages579
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy